Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३४
उत्तरध्ययनसूत्र छाया--परिमण्डलसंस्थाने, भाज्यः स तु वर्णतः ।
गन्धतो रसतश्चैव, भाज्यः स स्पर्शतोऽपिच ॥४३॥ टीका--'परिमंडल संठाणे' इत्यादि--
परिमण्डलसंस्थाने यो वर्तते स इति सम्बन्धः। अत्र 'स' इत्यनेन स्कन्ध एव ग्राह्यः, न तु परमाणुः, तस्य संख्यानाभावात् । अन्यत् सुगमम् । परिमण्डल संस्थानवतो वर्णगन्धादि भेदै विशतिभङ्गा भवन्तीति भावः ॥४३॥
अथ वृत्तसंस्थानभङ्गानाहमूलम्-संठाणओ भवे बेटे, भइए से 3 वणओ।
गंधओ रंसओ चेवें भैइए से फॉलओ वि" ये ॥४४॥ छाया--संस्थानतो भवति वृत्तः, भाज्यः स तु वर्णतः।
गन्धतो रसतश्चैव, माज्यः स स्पर्शतोऽपिच ॥४४॥ अब संस्थानके संगोंको कहते हुए सूत्रकार प्रथम परिभण्डल संस्थानके अंगोंको कहते हैं-'परिमंडललंठाणे' इत्यादि ।
अन्वयार्थ जो स्कन्ध (परिमंडलसंठाणे-परिमंडल संस्थानः) परिमंडल नामक संस्थालवाला होता है (ले-सः) वह (वण्णओ-वर्णतः भाज्यः) वर्णकी अपेक्षा भाज्य होता है । इसी तरह (गंधओ रसओ चेव वि य फालओ मइए-गंधतः रस्तश्चैव अपि च स्पर्शतः माज्यः) वह स्कन्ध गंध, रस तथा स्पर्शकी अपेक्षा भी लाज्य माना गया है। तात्पर्य यह कि-जो स्कन्ध परिमंडल संस्थानवाला होता है उसके वर्ण गंध आदि के भेदसे बीस भंग होते हैं। संस्थान लिर्फ पुद्गल स्कन्धका ही होता है परमाणुका नहीं, इसलिये यहां स्कन्ध ही लेना चाहिये ॥४३॥
હવે સંસ્થાનના ભંગને કહેવાનું શરૂ કરીને સૂત્રકાર પ્રથમ પરિમંડળ संस्थानना गोर ४ छ“ परिमंडलसंठाणे " त्या ! ___मन्क्याथ-परिमंडलसंठाणे-परिमंडलसंस्थानः परिभ 31 नामना संस्थानका होय छे से-सः ते वण्णओ-वर्णतः वर्णनी अपेक्षा मान्य थाय छ, मा शते गंधओ रसओ चेव विय फासओ भइए-गंधतः रसतश्चैव अपि च स्पर्शतः भाज्यः એ ધ, ગંધ, રસ તથા સ્પર્શની અપેક્ષાએ પણ ભાજ્ય માનવામાં આવેલ છે. તાત્પર્ય એ છે કે, જે સ્કંધ પરિમંડળ સંસ્થાનવાળા હોય છે. એના વર્ણ ગંધ આદિના ભેદથી વીસ ભંગ થાય છે. સંસ્થાન ફક્ત યુગલ સ્કંધના જ થાય છે. પરમાણુના નહીં, આ કારણે અહીં સ્કંધ જ લેવા જોઈએ. જે ૪૩