Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३६ गंधभङ्गनिरूपणम्
७२१ टीका-'गंधओ जे' इत्यादि--- यस्तु स्कन्धादिः, गन्धतः सुरभि प्राणप्रधानता सम्पादकः, भवति, स तु वर्णतो भाज्यः वर्णमाश्रित्य भजनीयः-विकल्पनीय इल्यथैः, अन्यतरकृष्यादिवर्णवान् भवतीति भावः, तथा-रसतः, रूपर्शतश्च भाज्या, संस्थानतश्चापि भाज्यः। अत्र पञ्चवर्णाः, पञ्चरसाः,आष्टौ स्पर्शाः, पञ्चसंस्थानानि एभिर्मिलितैनयोविंशतिभैङ्गः सुरभिगन्धस्य भवन्ति ॥ २८॥
इस तरह यहां तक वर्ण गुणले परिणत स्कंध आदिके अंग कहे हैं। अब गंध गुणले परिणत स्कन्धादिके अंग कहते हैं'गंधओ जे भवे सुब्सी' इत्यादि ।
अन्वयार्थ-(जे उ-यस्तु) जो स्कन्धादि (गंधओ-गंधतः) गंध गुणकी अपेक्षा (सुब्धी-सुरभिः) सुरभि होता है-प्राण इन्द्रियकी प्रसन्नता करनेवाला होता है (लेड वण्णओरलओ फालओ विय संठाणओ अहए-लत वर्णतः रसतः स्पशतः अपि च संस्थानतश्च भाज्यः) वह वर्णकी अपेक्षा रलकी अपेक्षा स्पर्शकी अपेक्षा तथा संस्थोनकी भी अपेक्षा भजनीय कहा गया है।
भावार्थ--जो स्कन्ध आदि गंध गुण परिणत हुआ करते हैं, वे अन्यतर कृष्ण आदि वर्णवाले होते हैं। नियमित एकवर्णवाले नहीं होते है। इसी तरह रस स्पर्श एवं संस्थानकी अपेक्षा भी जानना चाहिये। यहां पांच वर्ण, पांच रस, आठ स्पर्श तथा पांच संस्थान इन सबके मिलकर तेईस भंग हो जाते हैं। ये सुरभिगंध (सुगंध)के जानना चाहिये ॥२८॥
, આ પ્રમાણે અહીં સુધી વર્ણ ગુણથી પરિણત સ્કંધ આદિના ભંગ કહેલ છે હવે ગંધ ગુણથી પરિણત સ્કંધ આદિના ભંગને કહે છે –
" गंधओ जे भवे सुब्भी” त्याह!
मन्वयार्थ - उ-यस्तु २२४५ मा गंधओ-गंधतः शुशुनी अपेक्षा सुभी-सुरभिः सुरभी हाय छ, प्राण शन्द्रियनी प्रसन्नता ४२वावा हाय छे. सेउ वण्णओ रसओ फासओ वि य संठाणओ भइए-स तु वर्णतः रसतः स्पर्शतः अपि च संस्थानतश्च भाज्यः ते वानी मपेक्षा २सनी अपेक्षा, स्पर्शनी मपेक्षा તથા સંસ્થાનની અપેક્ષા ભજનીય બતાવવામાં આવેલ છે.
ભાવાર્થ–જે સકંધ આદિ ગંધ ગુણ પરિણત હોય છે એ અન્યતર કૃષ્ણ આદિ વર્ણવાળા હોય છે. નિયમિત એક વર્ણવાળા હોતા નથી. આજ પ્રમાણે રસ, સ્પર્શ અને સંસ્થાનની અપેક્ષા પણ જાણવું જોઈએ. અહીં પાંચ
. પાંચ રસ, આઠ સ્પર્શ તથા પાંચ સંસ્થાન આ સઘળા મળીને તેવીસ ભંગ થઈ જાય છે, એ સુરભી ગંધના જાણવા જોઈએ. ૨૮ उ० ९१