Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२५
प्रियदर्शिनी टीका अ० ३६ रसंभङ्गनिरूपण
टीका-रसओ कसाए जे उ' इत्यादिव्याख्या पूर्ववत् । कषायरसस्याऽपि पूर्ववद् गणनया विंशतिभङ्गाः ॥३२॥
अम्लस्य भङ्गानाह--- मूलम्-रसओ अंबिले जे उं, भाई से उं चण्णओ।
गंधओ फासओ चेवे, अइए संठाणओ वि थे ॥३३॥ छाया--रसतः अम्लो यस्तु, भाज्यः स तु वर्णतः।
गन्धतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥ ३३ ॥ अब कषायरस के अंगोंको सूत्रकार कहते है-- 'रसओ कसाए इत्यादि ।
अन्वयार्थ--(जे-धः) जो स्कन्ध आदि (रलओ-रखतः) रलकी अपेक्षा (कसाए-कषायः) काय रसवाला होता है (ले उ-स तु) वह (वण्णओ अइए-वर्णतः भाज्यः) वर्णकी अपेक्षा भाज्य-होता है। इसी तरह (गंधओ फासओ विय संठाणओ सइए-गन्धतः स्पर्शतः अपि च संस्थानतः भाज्यः) यह गन्ध स्पर्श एवं संस्थानकी अपेक्षा भी भाज्य जानना चाहिये । अर्थात् जो स्कन्धरसकी अपेक्षाले कषायरसवाला होता है वह नियमित वर्णवाला नियमित गंधवाला तथा नियमित स्पर्श एवं संस्थानवालो होगा ऐसा नहीं है। वह इनले भाज्य ही होगा। अतः पांच वर्षोले कोई एक वर्ण, दो गंधले कोई एक गंध, आठ स्पर्शमें से कोई एक स्पर्शवाला होगा। इली तरह संस्थादलेले कोई एक संस्थानवाला होगा। इस प्रकार कवाय रलके ये बील भंग होते हैं ॥३२॥
३ ४ाय २सना लगान. सूत्र४२ मताव छ-"रसओ कसाए" त्याह.
भन्या-जे-यः २४५ माहि रसओ-रसतः २सनी अपेक्षाये कसाए-कषायः ४ाय रसवाडाय छे. से उ-स तु ते वण्णओ भइए--वर्णतः भोज्यः पनी अपेक्षा मान्य होय छे. मे प्रभा गंधओ फासओ वि य संठाणओ भइए-गंधतः स्पर्शतः अपि च संस्थानतश्च भाज्यः गांध, २५ मन संस्थाननी म.पेक्षाये પણ ભાજ્ય જાણવા જોઈએ, અર્થાત્ જે કંધની અપેક્ષા કષાય રસવાળા હોય છે. તે નિયમિત વર્ણવાળા, નિયમિત ગંધવાળા, તથા નિયમિત સ્પર્શ અને સંસ્થાનવાળા હોય જ એવું નથી એ એનાથી ભાજ્ય જ હોય છે, આથી પાંચ વર્ણોમાંથી કોઈ એક વણ, બે ગધમાંથી કઈ એક ગંધ, આઠ સ્પર્શમાંથી કઈ એક સ્પર્શવાળા હોવાના. આજ રીતે સંસ્થાનાંથી કઈ એક સંસ્થાન વળા હેવાના આ પ્રમાણે આ કષાય રસના પણ વીસ ભંગ હોય છે. ૩રા