Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३०
उत्तराध्ययन सूत्रे
अथ लघुस्पर्श भङ्गानाह -
93
मूलम् - फासओ लॅहुए जे' उ, भइए से उं वैष्णओ । गंधओ रसंओ चैवं, अॅइए संठीणओ वि" यें ॥३८॥ छाया -- स्पर्शतो बधुको यस्तु, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥ ३८ ॥ टीका- 'फासओ लहुए जे उ ' इत्यादि
व्याख्या पूर्ववत् । अत्राऽपि प्राग्वत्सप्तदश ( १७ ) भङ्गा भवन्तीति भावः ॥ ३८ ॥
अथ शीतस्पर्श भङ्गानाह—
93
मूलम् - फॉसए सीए जे उ, भइए से उ वैष्णओ । गंधओ रसओ चैवं, भैइए संठाणेओ वि" यें ॥३९॥ छाया -- स्पर्शतः शीतको यस्तु, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥ ३९ ॥
अब लघुस्पर्शके गोंको कहते हैं - 'फासओ लहुए' इत्यादि । अन्वयार्थ - (जे उ-यस्तु) जो स्कन्ध आदि ( फासओ - स्पर्शतः) स्पर्श परिणाम से परिणत होने की अपेक्षासे ( लहुए - लघुकः ) लघु स्पर्श - वाला होता है (से-सः) वह (वण्णओ - वर्णतः) वर्णकी अपेक्षा ( भइएभाज्यः) भाज्य होता है । इसी तरह वह (गंधओ रसओ चेव विय ठाणओ भइए - गंधतः रसतश्चैव अपि च संस्थानतः भाज्यः) गंधकी, रसकी और संस्थान की अपेक्षा भी भाज्य होता है। यहां पर भी पहिलेकी तरह सत्रह भंग होते हैं ॥ ३८ ॥
हवे वधु स्पर्शना भगोने हे छे – “ फासओ लहुए " त्याहि. भ्यन्वयार्थ — जे उ-यस्तु ने धाहि फासओ-स्पर्शतः स्पर्श परिणाभथी परिषि॒त होवानी अपेक्षाथी लहुए - लघुकः सघु स्पर्शवाणा थाय छे से- सः ते वण्णओ-वर्णतः वर्षानी अपेक्षाओ भइए -भाज्यः मान्य होय छे. या अभाते गंधओ रसओ चैव विय संठाणओ भइए-गंधतः रसतश्चैव अपि च संस्थानातच भाज्यः ગધની રસની અને સંસ્થાનની અપેક્ષાએ પણ ભાજ્ય થાય છે, અહીંયાં પણ પ્રથમની માફક સત્તર ભંગ થાય છે. ૫ ૩૮ શ્