Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ संस्थानतः स्कन्धपरमाणुनिरूपणम्
मूलम् - संठाणओ परिणया जे उ, पंचहा ते पकित्तिया । परिमंडलों य हा ये, तसा चउरंस मायया ॥ २२ ॥ छाया -- संस्थानपरिणता ये तु पञ्चधा ते प्रकीर्तिताः । परिमण्डलाच वृत्ताश्च त्र्यस्राश्चतुरस्रा आयताः ॥ २२ ॥ टीका - 'संठाणओ' इत्यादि -
ये तु स्कन्धादयः, संस्थानतः परिणताः = संस्थानानि आकारास्तैः परिणताःपरिणामवन्तः, ते पञ्चधा - पञ्चप्रकारकाः । तथाहि - परिमण्डलाः = परिमण्डलसंस्थानवन्तः, तत्र परिमण्डलं = मध्यशुषिरं वृत्तं वलयवत्, च = पुनः, वृत्ताः = वृत्तनामक संस्थानवन्तः, तत्र वृत्तम् - मध्ये पूर्ण झहरीवत्, च= पुनः, त्र्यस्राः - त्रिकोणकाः, शृंगाटकवत्, चतुरस्रा: चतुरस्त्र संस्थानवन्तः, तत्र चतुरस्रम् - चतुष्कोणं पीठादिवत् । तथा-आयताः=आयतसंस्थानवन्तः, तत्र - आयतं = दीर्घं दण्डादिवत् ||२२||
अब संस्थानको लेकर कहते हैं- 'संठाणओ' इत्यादि ।
अन्वयार्थ - (जे उ-ये तु) जो पौद्गलिक स्कन्ध आदि (संठाणओ परिणया- संस्थानतः परिणताः) संस्थानरूप आकार से परिणत होते हैं (ते - ते) वे (पंचहा पकित्तिया - पंचधा प्रकीर्तिताः) पांच प्रकारके कहे गये हैं । ( परिमंडला बट्टा सा चउरंस आयया-परिमण्डलाः वृत्ताः त्र्यत्राः चतुरस्राः आयताः) परिमंडल आकारवाले, वृत्त आकारवाले, त्र्यस्र आकारवाले, चतुरस्र आकारवाले एवं आयत (लंबे) आकारवाले । जिस आकार में बीच में छेद हो तथा जो गोल हो वह वलयकी तरह परिमंडल आकारवाला जानना चाहिये । जो झल्लरीकी तरह मध्य में पूर्ण हो वह वृत्त आकारवाला जानना चाहिये । जो सिंघाडेकी तरह तीन कोणवाला
हवे संस्थानने वर्धने आहे छे– “संठाणओ' इत्याहि.
मन्वयार्थ–जे उ-ये तु ने युगल संध याहि संठाणओ परिणया-संस्थानतः परिणताः संस्थान३५ आहारथी परिणत थाय छे, ते-ते ते पंचहा पकित्तियापंचधा प्रकीर्तिताः पय अठारनां वामां आवे छे परिमंडला बट्टा तसा चउरंसं आयया-परिमण्डलाः वृत्ताः त्रसाः चतुरस्त्राः आयताः परिमंडण आहारवाणां वृत्त આકારવાળાં, ગ્યુસ આકારવાળાં, ચતુરસ આકારવાળા, અને આયત આકારવાળા, જે આકારમાં વચમાં છે હાય તથા જે ગાળ હાય તે વલયની માફક વિરમંડળ આકારવાળા જાણવા જોઈએ, જે ઝાલરની માફક વચમાં સંપૂર્ણ હાય તે વૃત્ત આકારવાળા જાણવા જોઈએ. જે શીગાડાના ફળની જેવા ત્રણ