Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ धर्मादेः कालतोनिरूपणम्
एतानेव कालतः कथयति
मूलम् - धमाधम्मागासा, तिन्निवि ऍए अणाईया | अपज्जवंसिया चैवें, संव्वद्धं तु वियाहियां ॥८॥
छाया - धर्माधर्माकाशाः, त्रयोऽपि एते अनादिकाः । अपर्यवसिताश्चैव सर्वाद्धां तु व्याख्याताः ॥ ८ ॥
६९५
टीका- 'धम्माधम्मा' इत्यादि -
धर्माधर्माकाशाः = धर्म, अधर्मच आकाशच इति तथा त्रयोऽप्येते अनादिकाः == न विद्यते, आदिर्येषां ते तथा, तथा अपर्यवसिताः -न पर्यवसिताः, अन्तरहिता इत्यर्थः । ' चेव' इति समुच्चये, अतएव तु निश्चयेन सर्वादां सर्वकालं व्याप्यस्थिताः, सर्वदा व स्वरूपाऽपरित्यागतो नित्या इति यावत्, व्याख्याताः= कथिताः । 'सव्वर्द्ध' इत्यत्रात्यन्तसंयोगे द्वितीया ॥८॥
अब इन्हीं पदार्थों को काल से कहते हैं- 'धम्माधम्यागासा' इत्यादि । अन्वयार्थ - ( धमाधम्मागासा तिनिवि एए अणाइया अपज्जवसिया, चैव धर्माधर्माकाशा त्रयोऽपि एते अनादिका: अपर्यवसिताचैव ) धर्मास्तिकाय, अधर्मास्तिकाय एवं आकाशास्तिकाय ये तीनों द्रव्य अनादि और अनन्त हैं | ( सव्बद्धं तु वियाहिया - सर्वाद्वां तु व्याख्याताः ) इसीलिये इनको सर्वाद्वा कहा है अर्थात् ये सर्वकाल में व्याप्त माने गये हैं । ऐसा कोई भी समय नहीं था कि ये तीनों द्रव्य नहीं थे, तथा वर्तमान में भी ऐसा कोई समय नहीं है कि जिसमें ये तीनों द्रव्यो न हों तथा भविष्य में भी ऐसा कोई समय नहीं आवेगा कि जिसमें ये तीनों द्रव्य नहीं रहेंगे। किसी भी समय में ये तीनों द्रव्य अपने स्वरूप का परित्याग नहीं करते हैं इसलिये ही ये नित्य हैं ॥ ८ ॥
" इत्यादि ।
હવે આજ પદાર્થોને કાળથી કહે છે. ८६ धम्माधम्मागासा अन्वयार्थ धम्माघम्मागासा एए तिन्नि वि अणाइया अपजज्जवसिया चेवधर्माधर्माकाशा एते त्रयोऽपि अनादिकाः अपर्यवसिताश्चैव धर्मास्तिकाय, अधर्मास्तिक्षय, भने भाडाशास्तिट्ठाय मात्र द्रव्य मनाहि भने अनंत छे सव्वध्धंतु वियाहियासर्वाद्धांतु व्याख्याताः २मा र भेने सर्वाध्धा उडेल हे अर्थात् मे सर्वाणमां વ્યાસ મનાયેલ છે. એવા કોઈ પણ સમય ન હતા કે જ્યારે આ ત્રણે ન હતાં, તથા વર્તમાનમાં પણ એવા કોઈ સમય નથી જેમાં એ ન હોય, તથા વત માનમાં પણ એવા કાઈ સમય નથી જેમાં એ ન હેાય. તથા ભવિષ્યમાં પણુ એવે કોઇ સમય આવવાને નથી કે, જેમાં આ ત્રણ ન રહેતા હોય, કોઈ પણ સમયમાં આ પેાતાના સ્વરૂપને પરિત્યાગ કરતા નથી. આ કારણે જ એ નિત્ય છે ! ૮ ૫