Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०२
उत्तराध्ययन सूत्रे
— परमाणुश्चेति । इह च कारस्त्वर्थे परमाणुस्तु एकत्वेन पृथक्त्वेन=एकत्वोपलक्षित पृथक्त्वेनेत्यर्थः । इह — इत्थं भूतलक्षणा ' इति तृतीया । अयमर्थ:-एकत्वेन असुहायत्वेन, उपलक्षितं यत्पृथक्त्वं स्कन्धेभ्यो विघटनात्मकं तेन भेदेनेति यावत्, उत्पद्यते इति शेषः । अयं भावः - यत्ससहायां द्वयणुकादीनामेकी भावरूपमे कहवं, यच्चैकत्वपरिणतावपि देशादीनां बुद्धिपरिकल्पितं स्कन्धेभ्यः पृथक्त्वं तादृशादेकत्वात् पृथक्त्वाद् वा परमाणुर्नोत्पद्यते किन्त्वेकत्योपलक्षितपृथक्त्वादेवेति । तथा चोक्तम् - " संघात भेदेभ्य उत्पद्यन्ते " ( तच्चार्थ अ. ५. स्. २६ ) भाष्यम् – १, “ संघाताद् २भेदात्, संघात भेदादित्येभ्य स्त्रिभ्यः कारणेभ्यः स्कन्धाः, उत्पद्यन्ते द्विप्रदेशादयः । "
,
अथ परमाणुः कथमुत्पद्यते ?, अत्रोच्यते - ' भेदादणुः ' तत्त्वार्य अ. ५|२७| भाष्यम्-“ भेदादेव परमाणुरुत्पद्यते, न संघातात् नापि संघातभेदाभ्या'-मिति ॥ बन जाते हैं । ये संघातजन्य हैं । तथा किसी बडे स्कंध से टूटने से जो टुकडे हो जाते हैं। वे भेदजन्य स्कंध हैं । इसी प्रकार जब किसी एक स्कंध के टूटने पर उसके अवयव के साथ उसी समय कोई द्रव्य मिल जाने से नया स्कन्ध बनता है तब वह भेद संघातजन्य कहलाता है । भेद् जन्य स्कंध तथा भेद संघात जन्य स्कंध द्विप्रदेश से लेकर यावत् अनंतानंत प्रदेशतक हो सकते हैं । तथा परमाणु भेद से ही उत्पन्न होते है । अर्थात् एकत्वोपलक्षित पृथक्त्व से ही परमाणु उत्पन्न होता है । इससे यह बात जाननी चाहिये कि जब भेद से ही परमाणु उत्पन्न होता है तो वह संघात तथा संघातभेद से उत्पन्न नहीं होता । 'संघात भेदेभ्य उत्पद्यन्ते' भेदादणु: ' ( तत्त्वार्थसूत्र अ. ५. सु. २६-२७ ) इन सूत्रों द्वारा यही पूर्वोक्त बात समर्थित की गई है ॥ १० ॥
f
સ્કંધના તૂટવાથી જે એના ટુકડા થઈ જાય છે તે ભેદજન્ય સ્કધ છે. આજ પ્રમાણે જ્યારે કોઇ એક સ્કધના તૂટવાથી તેના અવયવની સાથે એજ વખતે ખીસ્તુ કાઈ દ્રવ્ય સળી જવાથી નવા સ્કધ મને છે ત્યારે તે ભેદસંઘાતજન્ય કહેવાય છે, ભેદજન્યસ્ક ંધ તથા ભેદસઘાતજન્ય સ્મુધ એ પ્રદેશથી લઈને યાવત્ અનંતાઅનંત પ્રદેશ સુધી થઇ શકે છે. તથા પરમાણુ ભેદથી જ ઉત્પન્ન થાય છે. અર્થાત્ એકત્વ ઉપલક્ષિત પૃથશ્ર્વથી જ પરમાણુ ઉત્પન્ન થાય છે. આથી એ વાત જાણવી જોઈએ કે, જ્યારે ભેદથી જ પરમાણુ उत्पन्न थाय छे तो ते संधात तथा सधात लेहधी उत्पन्न धता नथी. संघात भेदेभ्य उत्पद्यन्ते " " भेदादणुः ( तत्वार्थ सूत्र मध्य
""
સૂત્રો દ્વારા આજ પૂર્વોક્તવાતનું સમર્થન કરવામા આવેલ
सूत्र २६ - २७ ) છે. || ૧૦ ||