Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३६ द्रव्यापेक्षया रूपिद्रव्यनिरूपणम्' स्तिकायादीनामरूपिणां भावतः पाया ज्ञातुं शक्ष्याः, अतः भूत्रकारेण तत्प्ररूपणान कृता । सम्पति द्रव्यतो रूपिणः प्ररूपयितुमाहमूलम्-खंधा य खंधदेसी य, तप्पदेला तहेव ये ।
परमाणु य बोद्धवा, रूविणो में चउठिवहीं ॥१०॥ छाया-स्कन्धाश्च स्कन्धदेशाच, तत्पदेशास्तथैव च।
परमाणुश्च बोद्धव्या, रूपिणश्च चतुर्विधाः॥१०॥ टीका-'खंधा य' इत्यादि
रूपिणश्च-रूपमेपामस्तीतिरूपिणः, अजीवाः पुद्गलास्ते चतुर्विधा बोद्धव्याः। तद् यथा-स्कन्धाः, स्कन्धदेशाः तत्पदेशाः परमाणवश्चेति । तत्र स्कन्धाः-परस्परसंहत्या व्यवस्थिताः परमाणवः, पुद्गलोपचयाऽपचयलक्षणाः स्तस्मादय इत्यर्थः । च-समुच्चये, स्कन्धदेशाः स्कन्धानास्देशा द्वितीयादिमागरूपाः, तत्मदेशाः तेषां, उसी तरह से धर्मास्तिकाथादिक अरूपी द्रव्यों के पर्याय भाव की अपेक्षा नहीं जाने जाते हैं। इसलिये सूत्रकार ने उनकी उस अपेक्षा से प्ररूपणा नहीं की है। अब द्रव्य की अपेक्षा रूपी द्रव्य की प्ररूपणा करते हैं- .
'खंधाय' इत्यादि।
अन्वयार्थ-( रूविणो-रूपिणः ) रूपी पुगल (चउचिहा-चतुर्विधाः) चार प्रकार के (बोधव्या-बोधव्याः) जानने चाहिये। ( खंधा खंधदेसा य तहेव तप्पदेसा परमाणु य-स्कन्धाः, स्कन्धदेशाः तथैव तत्पदेशाः परमाणुश्च ) स्कंध, स्कल्पदेश, स्कन्धप्रदेश और परमाणु । परस्पर समुदायरूप में रहे हुए परमाणुओं के पिंड का नाम स्कंध है । जैसे स्तंभ आदि पदार्थ । स्कन्ध के जो द्वितीय आदि भाग हैं वे स्कंधदेश हैं। એજ પ્રમાણે ધર્માસ્તિકાયાદિક અરૂપી દ્રવ્યોને પર્યાય ભાવની અપેક્ષાએ જાણી શકાતું નથી. આ જ કારણે સૂત્રકારે એમની એ અપેક્ષાથી પ્રરૂપણ કરેલ નથી. डक द्रव्यनी यापेक्ष स३पी द्र०यानी ५३५! ४ छे. " खंधाय" छत्याहि ।
मक्या--रूविणोः-रूपिणः ३५ पुस चउब्बिहा-चतुर्विधा यार प्रारना बोद्धव्वा-बोद्धव्याः त नये. खंधा खंधदेसा य तहेव तप्पदेसा परमाणु यस्कंधाः, स्कन्धदेशाश्च तथैव तत्प्रदेशाः परमाणुश्च २४, २४ घश, २४ प्रदेश मने પરમાણુ, પરસ્પર સમુદાયના રૂપમાં રહેલા પરમાણુના પિંડનું નામ સ્કંધ છે. જે રીતે સ્તંભ આદિ પદાર્થ. કંધના જે બીજા આદિ ભાગ છે તે સકંધદેશ
उ०८८