Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३४
उत्तराध्ययनसूत्रे मूलम्-उवासँगाणं पडिमाऐं, भिक्खूणं पडिमासु य ।
जे भिक्खू जयई निच्चं, से ने अच्छेइ मंडले ॥११॥ छाया--उपासकानां प्रतिमासु, भिक्षुणां प्रतिमासु च ।
यो भिक्षु यतते नित्य, स नास्ते मण्डले ॥११॥ टीका--'उवासगाणं' इत्यादि--
यो भिक्षुः, उपासकानां श्रावकाणां, प्रतिमासु-अभिग्रह विशेषरूपासु दर्शनादिषु एकादशसु तथा-भिक्षूणां-साधूनां प्रतिमासु च-मासिक्यादिषु द्वादशसु च नित्यं यतते यथाविधि परिज्ञानोपदेशपालनादिभिर्यत्नं कुरुते स भिक्षु
मण्डले नास्ततव्यथाविधि पासाधूनां प्रतिमा
मूलम्-किरियासु भूयगामेसु, परमाहम्मिएसु य । - जे भिक्खू जयई निच्चं, से ने अच्छेई मंडेले. ॥१२॥ धर्मों में प्रयत्नशील रहता है वह इस संसारले पार हो जाता है । अर्थात् जाति आदिक आठ मदोको जो नहीं करता है, ब्रह्मचर्यकी नव गुप्तियोंको जो पालता है और क्षमा आदि रूप दस यति धर्मो को आचरता है वह इस संसारमें नहीं भटकता है ॥१०॥
'उवासगाणं' इत्यादि।
अन्वयार्थ (जे भिक्खू उवासगाणं पडिपासु लिखूणं पडिमासुय निच्यं जयई से मंडले न अच्छइ-यः भिक्षुः उपोसकानां प्रतिमासु भिक्षुणां प्रतिमासु च नित्यं यनते स मंडले नास्ते) जो भिक्षु श्रावककी ग्यारह प्रतिमाओंमें तथा मुनियोंकी बारह प्रतिमाओं में नित्य प्रयत्नशील रहता है वह संसारसागरसे तर जाता है ॥११॥ રહે છે, તે આ સંસારને પાર કરી જાય છે તથા જાતિ આદિ આઠ મને જે કરતા નથી, બ્રહ્મચર્યની નવ ગુણિઓને જે પાળે છે અને ક્ષમા આદિ રૂપ દસ યુતિ ધર્મોનું સંપૂર્ણતઃ આચરણ કરે છે. એ આ સંસારમાં ભટકતા નથી ૧ળી '
" उवासगाणं " त्याहि.
मन्वयार्थ:-जे भिक्खू उवासगाणं पडिमासु भिक्खूणं पडिमासु य निच्चं जयई से मंडले नास्ते-यः भिक्षु' उपासकानों प्रतिमासु भिक्षुणां प्रतिमासु च नित्यं यतते स मंडले नास्ते २ भुनि श्रावनी अन्या२ प्रतिमायामा, तथा તથા મૂનિઓની બાર પ્રતિમાઓમાં નિત્ય પ્રયત્નશીલ રહે છે. એ સંસાર
तरीनय छे. ॥ ११ ॥