Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तरांध्ययनसूत्रे संप्राप्तः, परिनिर्धतः-सर्वदा स्वस्थीभूतो भवति । इति ब्रवीमि अस्य व्याख्या पूर्ववत् ॥२१॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापालापक-प्रविशुद्धनैकगद्यपद्य ग्रन्थनिर्मापक-बादिमानमर्दक-शाहू छत्रपति-कोल्हापुरराजप्रदत्त-" जैनशास्त्राचार्य "-पदभूषितकोल्हापुरराजगुरु-वालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्यश्री घासीलालतिविरचितायाम् “ उत्तराध्ययनसूत्रस्य " प्रियदर्शिन्याख्यां व्याख्याया 'मनगार मार्गगतिनामकं' पञ्चत्रिंशत्त
ममध्ययनं संपूर्णम् ॥ ३५ ॥
केवलज्ञान को पा लेता है । अतः यह सर्वदा के लिये स्वस्थीभूत हो जाता है । (त्ति वेमि-इति ब्रवीमि ) इन पदों की व्याख्या पहिले ही लिखी जा चुकी है ।। २१॥
॥ उत्तराध्ययनसूत्रका तीसवाँ अध्ययन संपूर्ण ॥
અન૫ર કેવળજ્ઞાનને પ્રાપ્ત કરી લે છે. આથી તે સદાના માટે સ્વસ્થીભૂત थालय छे. त्तिवेति-इति ब्रवीमि मा योनी व्याश्या ५७ वा गयेर छ.।२१॥
ઉત્તરાધ્યયન સૂત્રનું પાત્રીસમું અધ્યયન સમાપ્ત. . ૩૫