Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ0 ३२ प्रमादस्थानवर्णने मनोनिरूपणम्
उक्तमेवार्थ संक्षेपेणाहमूलम्-एविदियस्था य सणस्स अथा,
दुक्खस्स हेऊ मणुयस्ल रागिणो । ते चेर्व थोवंपि" कयाई दुखं,
ने वीयरागाँस करेंति किंचि ॥ १० ॥ छाया-एवमिन्द्रियार्थाश्च मनसः अर्थाः, दुःखस्य हेतवो मनुजस्य रागिणः ।
ते चैवस्तोकमपि कदाचिद् दुखं, न वीतरागस्य कुर्वन्ति किंचित्॥१०॥ टीका-'एविदियथा' इत्यादि
एवं-उक्तप्रकारेण, इन्द्रियार्थाः चक्षुरादीन्द्रियविषयारूपाऽदयः, तथामनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात् , इन्द्रियमनांसि च, रागिणः रागयुक्तस्य, उपलक्षणत्वात् द्वेषयुक्तस्य, मनुजस्य मनुष्यस्य, दुःखस्य-शरीरमानसरूपस्य, हेतवो भवन्ति, ते चैव-इन्द्रियाऽर्थारूपादयः, तथा-मनोऽर्थाभावप्रतिपाद्याः स्मरणादयश्च । वीतरागस्य-रागरहितस्य, द्वेषरहितस्य च । कदाचित् कस्मिन्नपिकाले किञ्चित रासे जलसे (कमलिनी) पुष्करिणी पत्रकी तरह लिप्त नहीं होता है ॥९९।।
इसी अर्थको फिर संक्षेपसे कहते हैं-'एविदियस्था' इत्यादि । __ अन्वयार्थ-(एवं-एवम् ) इस तरह पूर्वोक्त प्रकारसे (इंदियत्थाइन्द्रियार्थाः) चक्षुरादि इन्द्रियोंके विषय रूपादिक तथा मनके विषय स्मरण आदि पदार्थ-भाव (रागिणो-रागिणः) रागद्वेष संपन्न (मणुयस्समनुजस्य) मनुष्यको (दुक्खस्स हेउं-दुःखस्य हेतवः) शारीरिक तथा मानसिक दुःखके कारण होते हैं । परन्तु (वीयरागस्स-वीतरागस्य) जो इनमें वीतराग होते हैं-अर्थात् इन विषयों में न राग करते हैं और न द्वेष करते हैं उनके (ते चेव-ते चैव) ये चक्षु आदि इन्द्रियोंके विषय तथा मनके દુઃખ પરંપરાથી જળમાં રહેલ કમળ પત્રની માફક અલિપ્ત જ રહે છે. છેલ્લા
मे०४ मथथा शथी सक्ष५था ४ छ.-" एविंदियत्या" त्यादि।
स-क्याथ-एवं-एवम् माशते पूरित प्रारथी इंदियत्था-इन्द्रियार्थाः ચક્ષુરાદિ ઈન્દ્રિયોના વિષય, રૂપાદિક તથા મનને વિષય સ્મરણાદિ પદાર્થ, लाव-रागिणो-रागिणः रागद्वेष सपन मणुस्स-मनुजस्य मनुष्यने दुक्खस्स हेदूःखस्य हेतवो Rs मन. मानसि हुन ४२४३५ मन छे. परंतु वीयरागस्स-वीतरागस्य रे भेनामा वीतराम डाय छ; अर्थात् मावा विषयमा रेन । मने द्वेष नथी भने ते चेव-वे चैव मे यक्षु माहन्द्रियाना