Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने कामभोगस्वरूपनिरूपणम् ५५३. नोपयान्ति-नोपगच्छन्ति-तां प्रति हेतवो न भवन्ति । तेषां समताहेतुत्वे हि न कोऽपि रागद्वेषवान् स्यात् सर्वेऽपि वीतरागा भवेयुरिति भावः भोगा:-ते, एव कामभोगाः शब्दादिविषयाः, विकृति = क्रोधादिरूपां प्रति हेतुत्वं नोपयान्ति नोपगच्छन्ति, तां प्रति हेतवो न भवन्ति । कामभोगानां विकृतिहेतुत्वे सर्वे रागद्वेषवन्त-एव स्यु न तु कोऽपि वीतरागो भवेत् , तस्मादिन्द्रियाणि मनश्च दुःखस्य हेतवो भवन्तीति भावः । शब्दादिविषयाः, न रागद्वेषाभावं पति न चाऽपि रागद्वेषौ प्रति हेतवो भवन्तीत्यर्थः । तर्हि रागद्वेषयोः अभाव कैसे होगा ? इस आशंकाका निवारण करनेके लिये कहते हैं
'न कामभोगा' इत्यादि। __ अन्वयार्थ-(कामभोगा-काममोगा) शब्द तथा रूप काम, गन्ध, रस, एवं स्पर्श-भोग, ये (समयं न उति-समतां न उपयान्ति ) रागऔर द्वेषके अभावरूप समताभावके प्रति हेतु नहीं होते हैं। अर्थात् यदि ये समताभाव के हेतु होते तो संसारमें कोई भी प्राणी इनको लेकर रागद्वेष नहीं करता-सब ही वीतराग हो जाते परन्तु ऐसा नहीं होता है। इसी तरह (भोगा - भोगाः) ये कामभोग (विगइं न उवेंति-विकृति न उपयान्ति) क्रोध आदिरूप विकृतिके प्रति भी हेतुभूत नहीं होते हैं। कारण कि इनमें विकृतिके प्रति हेतुता मानने पर कोई भी प्राणी वीतराग नहीं हो सकेगा। अतः यह मानना चाहिये कि इन्द्रियां तथा भन ये दुःखके हेतु होते हैं । शब्दादिक विषय न रागद्वेषके अभावके प्रति हेतु होते हैं और न रागद्वेषके सद्भाव प्रति નાશ કઈ રીતે થઈ શકે ? આવી આશંકાનું નિવારણ કરવા માટે કહે છે –
"न कामभोगा" ऽत्याह!
मक्याथ-कामभोगा-कामभोगाः श६ तथा ३५ ४ाम, , २५ मने २५श-लो, ये था समयं न उवेति-समतां न उपयान्ति २।३॥ मने देषना અભાવરૂપ સમતા ભાવના પ્રતિ હેતુ બની શકતા નથી. કદાચ જે આ સઘળા સમતા ભાવના હેતુ હેત તે સંસારમાં કઈ પણ પ્રાણ એના કારણે રાગ ઠેષ કરતા નહીં. સઘળા લેક વીતરાગ બની જાત. પરંતુ એવું તે બનતું જ नथी. या प्रमाणे भोगा-भोगाः मास विगई न उर्वति-विकृति न उपयान्ति ક્રોધ આદિરૂપ વિકૃતિના તરફ પણ હેતુભૂત બનતા નથી. કારણ કે, એનામાં વિકૃતિના તરફ હેતતા માનવાથી કઈ પણ પ્રાણ વીતરાગ બની શકે નહીં. આથી એ માનવું જોઈએ કે, ઈન્દ્રિય તથા મન એ દુઃખને હેતુ હોય છે. ન તે શબ્દાદિક વિષય રાગદ્વેષના અભાવ તરફ હેતુ વાળા હોય છે. તેમ ન તે
an ion