Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ चतुस्त्रिंशत्तममध्ययनम् ॥ उक्तं त्रयस्त्रिंशत्तममध्ययनम् , अथ लेश्यानां चतुस्त्रिंशत्तममध्ययनं प्रारभ्यते । अस्य च तेन सहायमभिसंवन्धः-अनन्तराध्ययने कर्मप्रकृतयः कथिताः, तत्स्थितिश्च लेश्यावशाद् भवतीति लेश्यानां प्रतिबोधनार्थमेतदुच्यते-तत्रादौ श्री सुधर्मास्वामी जम्बूस्वामिनमाहमूलम्-लेसज्झयणं पवक्खामि, अणुवि जहकर्म । '
छण्हपि कम्मलेसाणं, अणुभावे सुहं मे ॥ १ ॥ छाया-लेश्याध्ययनं प्रवक्ष्यामि, आनुपूर्व्या यथाक्रमम् ।
षण्णामपि कर्मलेश्यानां, अनुभावम् शृणुत मे ॥१॥ टीका-'लेसज्झयण' इत्यादि
हे जम्बू ! लेश्याध्ययनं-लेश्याबोधकत्वाल्लेश्याख्यमध्ययनं लेश्याध्ययनं, तत् , आनुपूर्व्या यथाक्रम-पूर्वमनुस्मत्य क्रमानतिक्रमेण, पूर्वानुपूर्येति भावः।
चोतीसवां अध्ययन प्रारंभतेतीसवां अध्ययन कहा जा चुका है। अब चोतीसवां अध्ययन प्रारंभ होता है। इस अध्ययन में लेश्याओं का वर्णन किया जोयगा। इसका संबंध पूर्व अध्ययन के साथ इस प्रकार से है, तेतीसवें अध्ययन में कों की प्रकृतियां तथा. उनकी स्थिति कही गई है। यह स्थिति लेश्याओं के संबंध से हीनाधिक होती है। इस लिये इस अध्ययन में लेश्याओं का वर्णन किया जाता है। सुधर्मास्वामी जंबूस्वामी से कहते हैं--'लेसयज्झणं' इत्यादि । __ अन्वयार्थ हे जम्बू ! में (लेसज्झयणं-लेश्याध्ययनम् ) लेश्याओं का बोधक होनेसे इस लेश्याध्ययन का अब निरूपण करता हूं।
- ચોત્રીસમા અધ્યયનનો પ્રારંભ
તેત્રીસમું અધ્યયન કહેવાઈ ગયેલ છે, હવે ચેત્રીસમા અધ્યયનને પ્રારંભ થાય છે. આ અધ્યયનમા લેશ્યાઓનું વર્ણન કરવામાં આવશે આ અધ્યયન સંબંધ તેત્રીસમા અધ્યયન સાથે આ પ્રમાણે છે-તેત્રીસમા અધ્યયનમાં કર્મોની પ્રકતિયા તથા તેની સ્થિતિ કહેવામાં આવેલ છે એ સ્થિતિ લેશ્યાઓના સંબંધથી હીનાધિક હોય છે. આ કારણે આ અધ્યયનમાં લેશ્યાઓનું વર્ણન કરવામાં આવે છે.
संघरपाभी भूस्वाभीत ४ छ-" लेसज्झयणं" त्याह। भ-क्याथ-3 भ्यू । हूं लेसज्झणं-लेश्याध्ययनम् श्यामानामा