Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५६
उत्तराध्ययन सूत्रे
मूलम् - तेऊ पहा सुका; तिन्निर्वि ऐयाओ धम्मँलेसाओ । एयाहि तिहिवि जीवो; सुंगई उबवजेंई ॥ ५७ ॥
99
छाया -- तेजः पद्मा शुल्का तिस्रोऽपि एता धर्मलेश्या । एताभिस्तिसृभिरपि जीवः, सुगतिम् उपपद्यते ॥ ५७ ॥ टीका--' तेऊ पहा ' इत्यादि --
तेजः, पद्मा, शुल्का, एतास्तिस्रोऽपि धर्मलेश्याः धर्महेतव लेश्या धर्मलेश्याः भवति । अतएव एताभिस्तिभिरपिलेश्याभि जीवः सुगतिं देवमनुष्यगतिलक्षणां, मुक्तिं वा, उपपद्यते = प्राप्नोति ॥ ५७ ॥
उक्तं गतिद्वारम् इदानिमेकादशमायु द्वरिमाह, तत्र चावश्यं जीवो यल्लेश्यावत्पद्यते, तल्लेश्यावानेव सन् म्रियते, तत्र च जन्मान्तर भाविलेश्यायाः प्रथमसमये इन तीन लेश्याओंसे युक्त जीव मर कर दुर्गतिमें उत्पन्न होता है। नरकगति एवं तिर्यञ्च गति ये दो दुर्गतियां है । इन अधर्मलेश्याओंसे युक्त जीव मरकर इन गतियोंमें जन्म लेता है ॥ ५६ ॥
अब शुभ लेश्या की गति कहते हैं -' तेऊ ' इत्यादि ।
अन्वयार्थ - ( तेऊ पहा सुक्का एया तिनिवि धम्मालेसाओ-तेजः पद्मा शुल्का एताः तिस्रः अपि धर्मलेश्याः ) तेजोलेश्या, पद्मलेश्या, शुल्कलेश्या, ये तीन लेश्याएँ हैं अर्थात् धर्म की हेतु भूत हैं । इसलिये (एयाहि तिहिवि - एताभिःतिसृभिः ) इन तीनोंसे युक्त जीव मरकर (सुगईसुगतिम् ) अच्छीगतिमें - मनुष्यगतिमें देवगतिमें - अथवा मुक्ति में ( उववज्जइ - उपपद्यते ) जाता है ॥ ५७ ॥
,
गति द्वार कह दिया गया है । अब ग्यारहवां द्वार जो आयु द्वार है वह कहा जाता है । जीव जिन लेश्याओं में उत्पन्न होता है उन्हीं
ઉત્પન્ન થાય છે. નરક ગતિ અને તિય ચગતિ આ બે દ્રુતી છે. આ અધમ લેશ્યાએથી યુક્ત જીવ મરીને એ ગતિયામાં જન્મ લે છે. પા हवे शुलसेश्यानी गति अहे छे - " ते उ " त्यिाहि !
मन्वयार्थ - तेऊ पम्हा सुक्का एया तिन्नि वि धम्म लेसाओ - तेजः पद्मा शुक्ला एताः तिस्रः अपि धर्म लेश्या तेलेवेश्या, यद्मवेश्या, शुद्ध बेश्या या त्र Àश्याओ। धर्म तेश्याओ। छे. तथा धर्मनी डेतुलूत छे. या ४२ एयाहि तिहिविएताभिः तिसृभिः आ त्रणे॒थी युक्त व भरीने सुगई - सुगतिम् सारी गतिमांમનુષ્ય ગતિમાં દેવગતિમાં અથવા મુક્તિમાં જાય છે. તાપણા
ગતિદ્વાર કહેવાઈ ગયેલ છે. હવે અગ્યારમુ દ્વાર જે આયુદ્વાર છે તે કહેવામાં આવે છે. જીવ જે લૈશ્યાએમાં ઉત્પન્ન થાય છે. એજ લેશ્યાઓ