Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३४ गतिद्वारनिरूपणम्
अस्याश्च जघन्या स्थिति लान्तके, उत्कृष्टा तु सर्वार्थसिद्धे, अत्रैव एतावदायुषः सद्भावात् ॥ ५५॥
उक्तं स्थितिद्वारं, सम्प्रतिदशमं गतिद्वारमाहमूलम्-किण्हा नीला काऊ,तिन्नि वि एयाओ अहम्मलेसाओ।
एयाहि तिहिवि जीवो, ढुंग्गई उववजई ॥५६॥ छाया--कृष्णा नीला कापोती, तिस्रोऽपि एता अधर्मालेश्याः । ___ एताभिस्तिमृभिरपि जीवो, दुर्गतिम् उपपद्यते ॥ ५६ ॥
टीका--'किण्हा' इत्यादि-- कृष्णा, नीला, कापोतीच एतास्तिस्रोऽपि अधर्मलेश्याः अधर्महेतबोलेश्या अधमलेश्याः, भवन्ति, पापोपादान हेतुत्वात् । अतएव-एताभिस्तिसभिरपि लेश्यामिः, जीवो दुर्गति-नरकतिर्यग्गतिरूपाम् उपपचते-प्राप्नोति ॥ ५६ ॥ त्तमभहिया-त्रयस्त्रिंशत् मुहूर्ताभ्यधिका ) तथा एक अन्तर्मुहूर्त अधिक तेत्तीस सागरोपम प्रमाण शुल्कलेश्या की उत्कृष्ट स्थिति है। इस लेश्या की जघन्य स्थिति लान्तक देवलोक में है तथा उत्कृष्ट स्थिति सर्वार्थसिद्ध में है। क्यों कि यहीं पर इतनी आयु है ॥ ५५ ॥
नवमस्थिति द्वार कहा, अब दशवॉ गतिद्वार कहते हैं-जिसमें प्रथम अशुभ लेश्या की गति कहते हैं-'किण्हा' इत्यादि ।
अन्वयार्थ-(किण्हा नीला काऊ-कृष्णा नीला कापोती) कृष्णलेश्या नीललेश्या तथा कापोतीलेश्या (एयाओ तिन्नि अहम्मलेसाओ-एताः तिस्रःअधर्मा लेश्याः) ये तीन अधर्मकी हेतु होनेसे अधर्मलेश्या हैं, क्यों कि ये पापके उपार्जनमें हेतु होती हैं । इसीलिये ( एयाहि तिविहिवि जीवो दुग्गई उववजई-एताभिःतिसृभिः अपि जीवादुर्गतिम् उपपद्यते) તેત્રીસ સાગરોપમ પ્રમાણે શુકલ લેશ્યાની ઉત્કૃષ્ટ સ્થિતિ છે. આ લશ્યાની જઘન્ય સ્થિતિ લાન્તક દેવલોકમાં છે, તથા ઉત્કૃષ્ટ સ્થિતિ સર્વાર્થસિદ્ધમાં છે. કેમકે, ત્યાંજ એટલી આયુ છે. પાપા
નવમું સ્થિતિદ્વાર કહ્યું, હવે દસમું ગતિદ્વાર કહે છે પ્રથમ અશુભ सेश्यानी गतिन. ४ छ–“किण्हा " त्या !
म-क्याथ-किण्हा नीला काऊ-कृष्णा नीला कापोती र वेश्या, नील वेश्या तथा अपाती सेश्या एयाओ तिन्नि अहम्मलेसाओ-एताः तिस्रः अधर्मा लेश्याः એ ત્રણ અધર્મના હેતુ હોવાથી અધર્મ વેશ્યા છે કેમકે, એ ઉપાદાનમાં હેત हाय छे. मारणे एयाहितिविहि वि जीवो दुग्गई उववज्जई-एतामिः तिसृभिः अपि जीवः दुर्गतिम् उपपद्यते मात्र वेश्यामाथी युत ०१ भरीन गतिमा