Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३५ भिक्षुगुणवर्णनम् छाया-श्रृणुत मे एकाग्रमनसः, मार्ग बु? देशितम् ।
यमाचरन् भिक्षुः, दुःखानामन्तकरो भवति ॥ १॥ टीका-'लुणेह मे' इत्यादि
हे जम्बू ! यूयम् एकाग्रमनसः अनन्यचित्ताः सन्तः, बुद्धैः यथावस्थितवस्तु. तत्त्वविद्भिः, तीर्थंकरगणधररित्यर्थः, देशितस् अर्थतः सूत्रतश्च प्रतिबोधितं मार्ग मोक्षस्य मार्ग, मे मम कथयतः समीपे श्रृणुत । यं मार्गस्, आचरन् आसेवमानः भिक्षुः=अनगारः, दुःखानां शरीरमानसानाम्, अन्तकम् अत्यन्तविनाशको भवति । सकलकर्मनिर्मूलनेन सकलदुःखात्यन्तनिवृत्ति लक्षणा मुक्तिर्यदासेवनेन भिक्षो भवति, तं मार्ग मया कथ्यमानं श्रृणुतेत्यर्थः ॥ १ ॥
तमेवमार्ग दर्शयतिमूलम्-गिहवासं परिच्चन्ज, पर्वजामस्लिए मुणी।
इमे सँगे वियाणिज्जा, जेहिं सज्जति माणवा ॥२॥ छाया-गृहवासं परित्यज्य, प्रवज्यामाश्रितो मुनिः,
इमान् संगान विजानीयात् , यैः सज्यन्ते मानवाः ॥२॥ अन्वयार्थ हे जम्बू ! (एगग्गमणा-एकाग्रमनसः) एकाअमन होकर ( मे-मे ) मुझ से (लग्ग-मार्गम् ) मुक्ति के मार्ग को (सुणेह-श्रृणुत) सुनो। यह मार्ग (बुद्धेहि देखियं - बुद्धैः देशितम् ) तीर्थकर एवं गणधरादिक देवों द्वारा प्रतिपादित हुआ है। ( जमायरंतो भिक्खू दुक्खाणंत करे भवे-यम् आचरन् भिक्षुः दुःखानाम् अंतकरः सवति) जिस मार्ग का आराधन करनेवाला मुनि शारीरिक एवं मानसिक समस्त प्रकार के दुःखों का नाश करनेवाला होता है । अर्थात् इस मार्ग का आराधन करने वाला आत्मा सकल कर्मों का निर्मलन से समस्त दुःखों के अत्यंत क्षयस्वरूप लोक्ष को प्राप्त कर लेता है ॥१॥ ___म-क्या-3 न्यू एगग्गमणा-एकाग्रमनसः मेय भन थन मे-मे भारी पासेथी मगं-मार्ग मुखित पथन। २॥ भाग सुणेह-श्रणुत सामने मा भाग बुद्धेहि देसियं-बुद्धः देशितम् तीथ ४२ मने गधरा वो द्वारा प्रतिपादित थये छ. जमायरंतो भिक्खू दुक्खाणंतकरे भवे-यमाचरन् भिक्षुः दुःखानाम् अंतकरः भवति । भागने माराधन ४२नार मुनि शारीरिक અને માનસિક સમસ્ત પ્રકારના દુઃખેને નાશ કરવાવાળા બને છે. અર્થાત્ આ માર્ગનું આરાધન કરવાવાળે આત્મા સઘળા કર્મોનું નિર્મુલન અને સઘળા દુઃખના ક્ષય સ્વરૂપ મોક્ષને પ્રાપ્ત કરી ત્યે છે. આ