Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
i
#
प्रियदर्शिनी टीका अ० ३५ भिक्षोर्वसतिनिरूपणम्
६६९
"
समारम्भः - करण कारणानुगोदनान्यतमरूपस्तस्मिन् भूतानां प्राणिनां वधः = प्राणातिपातः दृश्यते, तस्मात् साधुः स्वयं गृहाणि न कुर्वीत, नापि वा अन्यैः कारयेत् । इदमुपलक्षणं - नाप्यन्यैः कृतं गृहकर्मकरणमनुमोदयेदित्यपि बोध्यम् ॥ ८॥ तत्र भूतानां केषांचिदेव न स्याद्वधः, किं तु सर्व विधानामित्याह-मूलम् - तसीणं थावराणं च सुहुमाणं बादराण ये ।
,
तम्हा गिसमारम्भं, संजओ परिवञ्जए ॥९॥ छाया - सानां स्थावराणां च सूक्ष्माणां बादराणां च । तस्माद् गृहसमारम्भं, संयतः परिवर्जयेत् ॥९॥ टीका- 'ताण' इत्यादि -
त्रसानां = द्वीन्द्रियादीनाम्, स्थावराणाम् = पृथिव्यादिना मे केन्द्रियाणां च सूक्ष्माणां - शरीरापेक्षया, न तु जीवप्रदेशापेक्षया, यद्वा-सूक्ष्मनामकर्मोदयात् समारम्भे भूतानां वधः दृश्यते) घर बनाने के लिये ईंट मही आदि लानेरूप कर्मके समारम्भमें स्वयं करना, दूसरे से करवाना करनेवालेकी अनुमोदना करना, इस व्यापार में - प्राणियोंका वध (छ काय जीवोंकी हिंसा) होता देखा जाता है | अतः साधु ( सयं गिहाई न कुव्विज्जा अन्नेहिं नेव कारएस्वयं गृहाणि न कुर्वीत अन्यैः नैव कारयेत् ) स्वयं घर न बनावे और न दूसरों से बनवावे । तथा बनाने वाले की अनुमोदना भी नहीं करे ||८||
घर बनाने में एक प्रकार के जीवों की हिंसा नहीं होती है किन्तु सब प्रकार के अर्थात् छओं कायाके जीवों की हिंसा होती है सो कहते हैं- ' तसाणं ' इत्यादि ।
अन्वयार्थ - - गृहसमारंभ में ( तसाणं थावराणं तुहुलोणं बादराण य हो होइ सानां स्थावराणां सूक्ष्याणां वादराणां च वधः भवति) त्रस जीवों ઇંટ, માટી આદિ લાવવારૂપ કના સમારંભમાં પોતે કરવું, ખીજાથી કરવાવું, કરવાવાળાની અનુમેાદના કરવી, આ વેપારમાં પ્રાણીયાના વધુ (છ કાય જીવાની हिंसा) थतो देणाय छे. आ भाटे साधु सयं गिहाई न कुव्विज्जा अन्नेहिं नेव कारए - स्वयं गृहाणि न कुर्वीत अन्यैः नैव कारयेत् स्वयं घर न मनावे अथवा तो न भीलखेोथी અનાવરાવે અથવા તે મનાવવાવાળાને અનુસેાદના પણ ન કરે ૫૮૫
ઘર મનાવવામાં એક પ્રકારના જીવાની હિંસા થતી નથી પરંતુ સજ્જ प्रारना लवोनी डिसा थाय छे तेने समन्नवे छे - " तसाणं " इत्यादि ।
अन्वयार्थ–घर गांधवाना अभभां तसाणं थावराणं सुहुमाणं बादराणय वही होइ - त्रसानां स्थावराणां सूक्ष्माण बादराणांय वधः भवति त्रस बोनी