Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३४ कृष्णलेश्यायाः लक्षणनिरूपणम्
'निधसपरिणामो' इत्यादि
,
निर्द्धधसपरिणाम :=' निर्द्धधस' इति देशीयः शब्दो निर्दयवाचकः, निर्दयः निष्ठुरः परिणामोऽध्यवसायो यस्य स तथा नृसंशः = हिंसकः अजितेन्द्रियः= अनिग्रहीतेन्द्रियः, एतद्योगसमायुक्तः - एते - अनन्तरोक्ताः, ये योगाः - मनोवाक्काय व्यापाराः एतद्योगाः - पञ्चास्रवप्रमत्तत्वादयस्तैः समायुक्तः सहितः, कृष्णलेश्यामेव परिणमति कृष्णश्यारूपेण स्वात्मानं परिणमयति, कृष्णलेश्यावान् भवतीत्यर्थः, तद्रव्यसाचिव्येन तथाविधद्रव्यसंपर्कात् तदुपरञ्जनात् तद्रूपतां भजेत् । उक्तं हिकृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्या शब्दः प्रयुज्यते ॥ १ ॥
६२१
तथा - - ' निद्वंधसपरिणामो ' इत्यादि ।
अन्वयार्थ - (निद्धंधस परिणामो - निधसपरिणामः) जिसका परिणाम बिलकुल दयाभाव से शून्य हो ( निस्संसो-नृशंसः ) घातक हो ( अजिइंदियो - अजितेन्द्रियः ) इन्द्रियों को वश में नहीं रखनेवाला हो, इस तरह (एयजोग समाउत्तो - एतद्योगसमायुक्तः ) इन पंच आस्रव आदि पूर्वोक्त योगों से युक्त प्राणीको कृष्णलेश्यावाला जानना चाहिये । अर्थात् जिन प्राणियों के ऐसे योग हों समझो ये ही कृष्णलेश्या के लक्षण है। कहने का भाव यह है कि जिस प्रकार जपापुष्प के संसर्ग से स्फटिकमणि जपापुष्प रूप से परिणमित हो जाता है उसी प्रकार कृष्णादि द्रव्य की सहायता से आत्मा का परिणाम कृष्णादिरूप हो जाता है । इसी का
तथा - " निद्धंधसपरिणामो " त्याहि !
मन्वयार्थ --निर्बंध सपरिणामो - निद्र्ध खपरिणामः नेनु परिणाम हया लावथी मित्रमुल शून्य होय, निस्संसो - नृशंसः धात होय, अजिइंदियो - अजितेन्द्रियः ઇન્દ્રિયાને વશમાં રાખનાર ન હાય, આ प्रभा एयजोगसमाउत्तो - एतद्योग સમાયુઃ આ પાંચ આસવ આદિ પૂર્વોક્ત ચેાળાથી યુક્ત પ્રાણીને કૃષ્ણલેશ્યા. વાળા જાણવા જોઈએ. અર્થાત્ જે પ્રાણીઓના એવા ચાગ હાય, સમજો કે એજ કૃષ્ણ વૈશ્યાના લક્ષણ છે. કહેવાના ભાવ એ છે કે, જે પ્રમાણે જપાપુષ્યના સંસર્ગથી સ્ફાટિક મણિ જપાપુષ્ય રૂપથી પરિમિત થઈ જાય છે. એજ પ્રમાણે કૃષ્ણાદિ દ્રવ્યની સહાયતાથી આત્માનું પરિણામ કૃષ્ણાદિરૂપ થઈ જાય છે. એજ પ્રમાણે કૃષ્ણાદિ દ્રવ્યની સહાયતાથી આત્માનું પરિણામ કૃષ્ણાદિરૂપ થઈ જાય છે. આનું જ નામ લૈશ્યા છે. આ કૃષ્ણઙેશ્યાના સદ્ભાવમાં જ