Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५६
उत्तराध्ययनसूत्रे क्रोधं च मानं च तथैव मायां-लोभं तथा-जुगुप्सां निन्दाम् , अरतिम्-धर्मानुष्ठानेष्वरुचि, रति-विषयासक्ति, हासं, भयं, शोक-प्रिय वियोगजनितं मनोदुःखरूपं, तथा-पुंस्त्रीवेद-पुंवेद-पुरुषोस्य स्त्रीविषयाऽभिलाषरूप, स्त्रीवेदम्-स्त्रीयाः पुरुषविषयाऽभिलाषरूपं, नपुंसकवेद-स्त्रीपुरुषभयाऽभिलाषात्मकम् । तथा-विविधान् भावान् हर्षविषादादीन् आपद्यते-माप्नोति । एवं अनेन प्रकारेण अनेकरूपान्= अनन्ताऽनुवन्ध्यादि भेदेन तारतम्यभेदेन च बहुभेदान् । एवं विधान-उक्तप्रकारान् विकारान् आपद्यते । तथा-एतत्पभवान् क्रोधादि समुत्पन्नान् , अन्यांश्च दीनताको तथा लज्जाको प्रायः प्राप्त करता है। (वइस्से-द्वेष्यः) तथा उन २ दोषोंले दुष्ट होनेके कारण सर्व जनोंका विरोधी होकर (कोहं च माणं च तहेव मायं लोभं दुगुंछं अरइं रइं च हासं भयं सोग पुमत्थिवेयं नपुंसवेयं विविहे थ भावे आवज्जई-क्रोधं च मानं च तथैव मायां लोभं जुगुप्सां अरति रतिं च हासं भयं शोकं पुंस्त्रीवेदं नपुंसकवेदं विविधान् च भावान् आपद्यते) क्रोध, मान, माया, लोभ, तथा जुगुप्सो-निन्दा, अरति-धर्मानुष्ठानोंमें अर्शीच, रति-विषयोंमें आसक्ति, हास, भय, शोक-प्रियवियोगजनित मानसिक दुःख तथा पुरुषवेद, स्त्रीवेद, नपुंसकवेद तथा हर्ष-विषाद आदि अनेक प्रकारके भावोंको प्राप्त करता है। (एवंविहे अणेगरूवे आवजई-एवं विधान अनेकरूपान् विकारान् प्रतिपद्यते) इसी तरह अनंतानुबंधी आदिके भेदसे तथा तरतमता आदि अवस्थाके भेदसे अनेकविध विकारोंको प्राप्त करता है। तथा (एयप्पभवे अन्ने य विसेसे आवज्जई-एतत्प्रभवान् अन्यान् च विशेषान् आपद्यते) | વિચાર કરીને અતિ દીનતાને તથા લજ્યારે મોટે ભાગે પ્રાપ્ત કરે છે. તથા
स वइस्से-द्वेष्यः स होषाथी हुष्ट मनवाना ४२णे समान विरोधी थईन कोहं च माणं च तहेव मायं लोभं दुगुंछं अरइ रइं च हासं भयं सोगपुमत्थिवेयं नपुसवेयं विविहेय भावे आवजई-क्रोध च मानं च तथैव मायां लोभं जुगुप्सां अरति रतिं च हासं भयं शोकं पुस्खीवेदं नपुंसकवे, विविधान् च भावान् आपद्यते ક્રોધ, માન, માયા, લોભ, તથા નિંદા તેમજ ધર્માનુષ્ઠાનમાં અરૂચિ વિષયમાં भासठित, हास्य, लय, ४, प्रिय वियागथी उत्पन्न थतु मानसिड हम, તથા પરષદ, સ્ત્રીવેદ, નપુંસકવેદ તેમજ હર્ષ, વિષાદ આદિ અનેક પ્રકારના मावान प्रात छ. एवंविहे अणेगरूवे आवजई-एवं विधान् अनेकरूपान् काशन प्रतिपचते मान प्रभारी मन तानुमची माहिना मेथी तथा तरतभता माहि अवस्थामा हथी मने विध विधान प्राप्त ४२ छे. तथा से एयप्पभवे . विसेसे आवज्जइ-एतत्प्रभावान् अन्यान् च विशेषान् आपयते धाडि