Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६८
उत्तराध्ययनसूत्रे तृष्णा लोभः । प्रहीयते-विनश्यति, समतायाः सद्भावे, उत्तरोत्तरगुणस्थानप्राप्तौ सत्यां तृप्णा नश्यतीति भावः ॥ १०७ ॥
तृप्णाक्षयानन्तरं किं करोतीत्याहमूलम्-स वीयरोगो कयसव्वच्चिो , खेवेइ नाणावरणं खेणेणं।
तहेवे जं दरिसणमावरेई, जे चतरीयं पैकरेइ कम्मं ॥१०॥ छाया-स वीतरागः कृतसर्वकृत्यः, क्षपयति ज्ञानावरणं क्षणेन ।
तथैव यद् दर्शनमाणोति, यच्चान्तरायं प्रकरोति कर्म ॥ १०८॥ टीका-'स वीयरागो' इत्यादि ।
साक्षीणतृप्णो जीवः, वीतराग रागद्वेषरहितो भवति । तृष्णा हि लोभस्तत्क्षये च क्षीणकषाय गुणस्थानप्राप्तिर्भवति । तथा-कृतसर्वकृत्य इव भवति, कामगुणेषु) शब्दादिक विषयोंमें (तण्हा-तृष्णा) तृष्णा-लोभ-(पहीयएप्रहीयते) नष्ट हो जाती है। अर्थात् समताके सद्भाव होने पर उत्तरोत्तर गुणस्थानोंकी प्राप्ति होनेसे तृष्णा उसकी नष्ट हो जाती है ॥१०॥
तृष्णाके क्षय होने पर क्या होता है ? सो कहते हैं'स वीयरागो' इत्यादि।
अन्वयार्थ-(स-सः) जब इस जीवकी वैषयिक तृष्णा क्षीण हो जाती है तब वह (वीयरागो-वीतरागः) रागद्वेष रहित बन जाता है। क्यों कि तृष्णा लोभरूप होती है। इसके क्षय होते ही जीवको क्षीणकषाय नामक बारहवे गुणस्थानकी प्राप्ति हो जाती है। जब जीवको इस गुणस्थानकी प्राप्ति हो जाती है तब यह (कयसबकिच्चो-कृतसर्वकृत्यः) कृतकृत्य बन जाता है । क्यों कि इसको नियमतः मुक्ति प्राप्त होती है। विषयोमा तण्हा-तृप्णा तृष्य! पहीयए-प्रहीयते नष्ट मनी नय छे. अर्थात् सभતેનો સદ્ભાવ થવાથી ઉત્તરોત્તર ગુણસ્થાનની પ્રાપ્તિ થવાથી એમની તૃણા નષ્ટ થઈ જાય છે. તે ૧૦૭ છે
तृाना क्षय थपाथी शु थाय छ ? तेन ४ छ–“स वीयरागो" त्या !
मन्वयार्थ:-से-स' न्यारे मा पनी वैषयि तृष्य। क्षी मनी नय त्या ते वीयरागो-वीतरागः २॥ द्वेष २डित मनी नय छे. भो, तृण ભરૂપ હોય છે એને ક્ષય થતાં જ જીવને ક્ષીણ કષાય નામના બારમા ગુણસ્થાનની પ્રાપ્તિ થાય છે. જ્યારે જીવને આ ગુણસ્થાનની પ્રાપ્તિ થઈ જાય છે त्या ...वकिच्चो-कृतसर्वकृत्यः कृतकृत्य मनी नय छे. भ, सनाथी