Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६७
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने तृष्णाक्षयवर्णनम् -मितिचिन्तनाः, स्वसङ्कल्पविकल्पनास्तासु, उपस्थितस्य उद्यतस्य, च=पुनः अर्थान् इन्द्रियार्थान् , शब्दादीन् सङ्कल्पयता प्रक्रमादेते रूपादयो विषयानकर्मबन्धहेतवः किन्तु रागादय एवेति चिन्तयतः संयतस्य समता मनोज्ञाऽमनोज्ञरूपा. दिषु माध्यस्थ्यम् , संजायते सत्पद्यते । यद्वा-अर्थान्-जीवाजीवादीन् , संकल्पयतः-शुभध्यानविषयतयाऽध्यवस्यतः संयतस्य, समता-परस्परमध्यवसायतुल्य. ता संजायते । सा च अनिवृत्तिवादरसम्पराय-गुणस्थान एव, यतः अनिवृत्तिवादर गुणस्थानं प्राप्तानां बहूनामपि महात्मनां तुल्या एवाऽध्यवसाया भवन्ति । ततःसमतायाः-समत्वभावनातः इत्यर्थः, तरय मुनेः, कापगुणेषु-शब्दादिविषयेषु नाओंमें-अर्थात् 'राग, द्वेष एवं मोहरूप ये संकल्प समस्त दोषोंके मूल कारण हैं इस प्रकारके विचारोंमें (उचट्टियस्स-उपस्थितस्य) उधत तथा (अत्थे संकप्पयओ-अर्थान् संकल्पयतः) 'ये शब्दादिक विषय कर्म बंधके हेतु नहीं हैं किन्तु रागादिक भाव ही कर्मबंधके हेतु हैं' इस प्रकार इन्द्रियोंके विषयभूत शब्दादिकोंके विषयों में विचार करनेवाले संयमीको (समयं संजायइ-समता संजायते) मनोज्ञ तथा अमनोज्ञ शब्दादि विषयों में मध्यस्थ मात्र उत्पन्न हो जाता है। अथवा जीवादिक पदार्थो को शुभध्यानका विषय बनाकर चिन्तवन करनेवाले संयमीके परिणामोंमें परस्पर जो तुल्यता हो जाती है इसका नाम भी समता है। यह समता अनिवृत्ति बादर संपरायगुणस्थानमें ही होती है। क्यों कि इस गुगस्थानमें रहनेवाले अनेक महात्माओंके परिणाम तुल्य ही होते हैं । (तओततः) इस समत्वकी भावनासे (से-तस्य) उस मुनिकी (कामगुणेરાગદ્વેષ અને મોહરૂપ એ સંકલ્પ સઘળા દેનું મૂળ કારણ છે. આ પ્રકારના વિચા शमा उवद्वियस्स-उपस्थितम्य-SE(SUHशीद) तथा अत्थे संकप्पयओ-अर्थान् संकल्प यतः से शहा विषय में सपना तु नथी परतु सामावर કર્મબંધના હેતુ છે, આ પ્રમાણે ઈન્દ્રિયેના વિષયભૂત શબ્દાદિકના વિષયમાં पियार ४२पावणा सयभीन समयं संजायइ-समतां संजायते भनाश तभन म. મનેશ શબ્દાદિક વિષયમાં મધ્યસ્થ ભાવ ઉત્પન્ન થઈ જાય છે. અથવા જીવાદિક પદાર્થોને શુભધ્યાનને વિષય બનાવીને ચિંતન કરવાવાળા સંયમીના પરિણામમાં પરસ્પર જે તુલના થઈ જાય છે. આનું નામ પણ સમતા છે. એ સમતા અનિવૃત્તિ બાદર સંપરાય ગુણસ્થાનમાં જ હોય છે. કેમકે એ ગુણ स्थानमा २९वापाणी मने महात्मासाना परिणाम तुल्य १ हाय छे. तओ-ततः मा समवनी लानाथी से-तस्य मे भुनिनी कोमगुणेसु-कामगुणेषु २०