Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८६
उत्तराध्ययनसूत्रे सति जोनन्नपि चारित्रफलादि न चारित्रं प्रतिपद्यते, तत् तु द्विविधं व्याख्यातम् । द्वैविध्यमाह-' कसायवेयणिज्जं' इत्यादि । कषायवेदनीयं-कपायाः क्रोधादयस्तद्र पेण वेधते-अनुभूयते यत् तत्तथा । च शब्दः समुच्चये । नो कपायं-नो कषायवेदनीयं-नोकपाया:-क्रोधादयस्तद्रूपेण यद् वेद्यते तत्तथा । तथैव सति समुच्चये ॥१०॥
अथ कपायभेदानाहमूलम्-सोलसविह भेएणं, कम्मं तु कसायजं ।
सत्तविह नवविहं वा, कम्मं नोकसायजं ॥ ११ ॥ ___ छाया-पोडपविधं भेदेन, कर्म कपायजम् ।
सप्तविधं नवविधं वा, कर्म नोकपायजम् ॥ ११ ॥ टीका-सोलसविह' इत्यादि
कषायज-कपायवेदनीय, कर्म तु भेदेन-भेदविवक्षया पोडशविधम् , क्रोधमान-माया-लोभानां चतुर्णामपि कषायाणां प्रत्येकमनन्तानुवन्ध्यप्रत्याख्यानमोहणं कम्म-चारित्रमोहनं कर्म ) चारित्रमोहनीयकर्म (दुविहं वियाहियं -द्विविधं व्ययाख्यातम् ) दो प्रकार का कहा गया है। जिसके द्वारा जीव चारित्र के विषय में मोहित हो जाये वह चारित्र मोहनीय है। इसके उदय होने पर जीव चारित्र का फल जानकर भी चारित्र को अंगीकार नहीं कर सकता है वह चारित्र-मोहनीय कर्म है । यह चारित्रमोहनीय कर्म (कसायवेयणिज्ज-कषायवेदनीयं ) कषायवेदनीय और ( नोकसायं तहेव य-नो कषाय तथैव च) नो कषायवेदनीय के भेद से दो प्रकारका है। क्रोधादिक कषायों के रूप से जो वेदा जाता है वह कषायवेदनीय तथा कषायों के सहचारी हास्यादिकों के रूप में जो वेदा जाता है वह नो कषायवेदनीय है ॥१०॥ गोरा कर्म यास्त्रि भाडनीय में दुविहं वियाहिय-द्विविध व्याव्यातम् मे stરનાં કહેવાયેલ છે. જેનાથી જીવ ચારિત્રના વિષયમાં મોહિત બની જાય તે
ચારિત્રમોહનીય છે. એનો ઉદય થવાથી જીવ ચારિત્રનું ફળ જાણીને પણ ચારિશ્વને અંગીકાર કરી શકતું નથી એ ચારિત્ર મેહનીય કર્મ છે. આ यारित्र माहनीय भ कसायवेयणिज्ज-कपायवेदनीय षायदेहनीय सने नोकसायं तहेव य-नो कषायं तथैव च षाय वहनायना सथी ये प्रा२नु छे. पाहि કષાચાનારૂપથી જે ભેદી શકાય છે તે કષાયવેદનીયય તથા કષાના સહચારિ - ना ३५भ, रे दी शाय छेते नाथाय वहनीय छे. ॥१०॥