Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३३ गोत्रस्वरूपनिरूपणम्
अथ गोत्रकर्म प्रकृतिः कथयति-मूलम् - गोयं कम्मं दुविहं, उच्च नीयं च आहियं । उच्च अविहं होई, एवं "नीयंपि" आहियं ॥ १४॥ छाया - गोत्रं कर्म तु द्विविधम्, उच्च नीचंच आख्यातम् । उच्च अष्टविधं भवति, एवं नीचमपि आख्यातम् ॥ १४ ॥
पूर्वार्ध स्पष्टम् | उच्चम् उच्चगोत्रम्, अष्टविधं भवति, उच्चगोत्रस्य हि अष्टौ जात्यादिमदाकारणरूपा बन्धहेतवः सन्ति, बन्धहेतुभेदादष्टविधत्वं तस्येति भावः । एवम् = अनेनैव प्रकारेण, जात्यादिमदकरणरूपवन्ध हेतु भेदादेवेत्यर्थः, नीच - नीच गोत्रमप्यष्टविधत्वं आख्यातम् ॥ १४ ॥ अर्थान्तराय कर्मप्रकृतीर्निरूपयति —
मूलम् — दाणे लाभे ये, उवभोगे वीरिए तेहा । पंचविहमंतरायं, समासेण वियाहियं ॥१५॥
५.९
हस्स वि - एवमेवाशुभस्यापि ) इसी तरह अशुभ नामकर्मके विषयमें भी जानना चाहिये। अशुभ नामकर्मके मध्यमविवक्षासे चौतीस भेद कहे गये हैं। यह सब विषय आचारांगसूत्र की आचार चिन्तामणि टीकामें हमने कर्मवाद मत के व्याख्यान में विस्तार के साथ कहा है ॥ १३ ॥
अब गोत्रकर्म की प्रकृतियां कहते हैं - ' गोयं कम्मं ' इत्यादि । अन्वयार्थ -(उच्चं नीचं - उच्च नीचं ) उच्च गोत्रकर्म एवं नीचगोत्र कर्मके भेदसे (गोयं कम्मं दुविहं आहियं - गोत्रं कर्म द्विविधं आख्यातम् ) गोत्र - कर्म दो प्रकार का है । जाति आदि के मद नहीं करने से उच्च गोत्र आठ प्रकार का तथा जाति आदि के मद करने से नीच गोत्र भी आठ प्रकार को कहा गया ॥ १४ ॥
અશુભ નામક ના વિષયમાં પણ જાણવું જોઈ એ. અશુભ નામકની વિવક્ષાથી ચેાત્રીસ ભેદ ખતાવવામાં આવેલ છે. આ સઘળા વિષય આચારાંગ સૂત્રની આચારચિંતામણી ટીકામાં કર્મવાદી મતના વ્યાખ્યાનમાં વિસ્તારની સાથે કહેલ છે ।।૧૩।। हवे गोत्रर्मनी अद्भुतिया डे हे - " गोयं कम्मं " त्याहि ।
अन्वयार्थ - उच्च नीयं - उच्च नीचं २स्य गोत्रम्भ भने नीय गोत्रना लेहथी गोयं कम्मं दुविहं आहियं - गोत्रं कर्म द्विविधं आख्यातम् गोत्रम्भ मे अाउनु છે. જાતિ આદિના મદ ન કરવાથી ઉચ્ચ ગાત્ર આઠ પ્રકારનું તથા જાતિ અાદિના મઢ કરવાથી નીચગેાત્ર પણ આઠ પ્રકારનુ કહેવામાં આવેલ છે. ૫૧૪૫