Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ०३२ प्रमादस्थानवर्णने मनोनिरूपणम्
टीका--' भावापुरतस्स ' इत्यादि-
एवं भावानुरक्तरस्य नरस्य कदाचित् किश्चित् सुखं कुतो भवेत्, तत्र - भावानुरागे, तथा - उपभोगेऽपि क्लेश दुखं भवति, यस्य - उगभोगस्य कृते दुखं निर्वर्तयति । इत्यन्वयः व्याख्या पूर्ववत् ॥ ९७ ॥
एवं भावविषये रागोऽनर्थहेतुरित्युक्तम्, अथ तत्र द्वेषोऽप्यनर्थहेतुरित्याह-मूलम् - एमेव भावम्मिं गैओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुट्टचित्तोय चिणां केलं, जं से पुणो होई 'दुहं विवागे ॥९८ छाया -- एवमेव भावे गतः प्रद्वेषं, उपैति दुःखौधपरम्पराः । प्रद्विष्टचित्तच चिनोति कर्म, यत्तस्य पुनः भवेत् दुखं विपाके ॥ ९८ ॥ टीका--' एवमेव भावम्मि ' इत्यादिभावे = अनिष्टस्मरणाऽद्यात्म के, अनिष्टवस्तु वियोगचिन्तने, इत्यर्थः प्रद्वेषं 'भावाणुरत्तस्स' इत्यादि ।
વાર
इस प्रकार भाव में अनुरक्त पुरुषको किसी भी समय थोड़ा सा भी सुख कैसे हो सकता है । उस भाव के अनुरागमें तथा उपभोग में भी जब क्लेश एवं दुःख होता है तब क्यों यह जीव उसके निमित्त दुःख उठाता है ॥९७॥
इस प्रकार भावविषयक राजको अनर्थका हेतु कहा अब द्वेष भी अनर्थका हेतु होता है सो कहते हैं-- 'एमेव ' इत्यादि ।
अन्वयार्थ - - (भावम्मि - भावे ) अनिष्ट पदार्थके स्मरणरूप भाव में अर्थात् ' अनिष्ट वस्तुका वियोग हो जावे' इस प्रकार के विचार में (पओसं गओ - प्रद्वेषं गतः) प्रद्वेषको प्राप्त हुआ जीव ( एमेव - एवमेव ) 'भावाणुरत्तस्स " त्याहि !
८८
આ પ્રમાણે ભાવમાં અનુરક્ત પુરૂષને કોઇપણ સમય થાડું પણ સુખ કઇ રીતે મળી શકે, એ ભાવના અનુરાગમાં તથા ઉપલેાગમાં પણ જ્યારે ફ્લેશ અને દુઃખ થાય છે ત્યારે જીવ એના નિમિત્ત દુઃખ શા માટે उठावती हशे ? ॥८७॥
આ રીતે ભાવિષયક રાગને અનના હેતુ કહી મતાન્યેા હવે દ્વેષ પણુ अनर्थना हेतु होय छे, खेने अहे छे. – “ एमेव " त्याहि.
भावम्मि-भावे अनिष्ठ पहार्थना स्मरा३य लावमां अर्थात " अनिष्ट वस्तुनो वियोग य लय" मा अमरना वियारमां पओसं गओ - प्रद्वेष गतः अद्वेषने आप्त मनेसेो ल एमेव - एवमेव प्रभाले दुक्खोहपरंपराओ - दुःखौष