Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०८
उत्तराध्ययन सूत्रेः
मूलम् - मोर्सेस्स पच्छीय पुरत्थओ य, पओगकाले य दुही दुरंते । ऐवं अताणि समाययेतो, संदे अतित्तो दुहिओ अणिस्सो ॥ ४४ ॥ छाया - मृषा पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवं अदत्तानि समाददानः शब्दे अतृप्तः दुःखितः अनिश्रः || ४४ || टीका- 'मोसस्स ' इत्यादि -
5
'मोसस्स ' मृषावादस्य, पश्चाच्च पुरस्ताच्च, प्रयोगकाले, च दुःखी सन् दुरन्तः भवति । एवम् अदत्तानि समाददानः शब्देऽतृप्तः, तथा अनिश्रः सन् दुःखितो भवति, इत्यन्वयः । व्याख्या पूर्ववत् ॥ ४४ ॥
अन्वयार्थ - (तण्हाभिभूयस्स अदत्तहारिणो स े परिग्गहे य अतितस्स लोभदोसा मायामु संवड्डूइ तत्थावि दुक्खा न विमुच्चई - तृष्णाभिभूतस्य अदत्तहारिणः शब्दे परिग्रहे च अतृप्तस्य लोभदोषात् मायामृषावर्द्धते तत्रापि स दुःखात् न विमुच्यते) तृष्णा से अभिभूत मनोज्ञ शब्दको सुनने की अभिलाषासे अभिभूत-लोभके वशवर्ती - इसलिये अदत्त सुन्दर गाने के साधनों को विना पूछे विना दिये ही लेनेवाले तथा शब्दरूप परिग्रह में असन्तुष्ट ऐसे पुरुषके लोभके दोषसे माया प्रधान असत्य भाषण वृद्धिंगत होता है । मायाप्रधानरूप उस असत्य भाषण के करने पर भी वह दुःखसे मुक्त नहीं होता है ||४३||
'मोसस्स ' इत्यादि -
इसका अर्थ तथा भावार्थ पहिले लिख दिया गया है देखो गाथा एकतीस ३१ में || ४४ ॥
मन्वयार्थ - तण्हा भिभूयम्स सद्दे परिग्गहेय अतित्तस्स लोभदोसा माया मुसं बढइ तत्थावि दुक्खानविमुच्चई - तृष्णाभिभूतस्य अदत्तहारिणः शब्दे परिग्रहे च अतृप्तस्य लोभदोषात् माया मृषा वर्धते तत्रापि स दुखात् न विमुच्यते तृष्णणाने वधार• નાર એવા મનેાજ્ઞ શબ્દને સાંભળવાની અભિલાષાથી અભિભૂત-લેાભના—વશવતી આ કારણે સુંદર એવાં ગાવાનાં સાધનાને કાઈ ને પૂછ્યા વગર કે આવ્યા સિવાય લેવાવાળા તથા શબ્દરૂપ પરિગ્રહમાં અસતિષ એવા પુરૂષના લાભના દોષથી માયા પ્રધાન અસત્ય ભાષણ વૃદ્ધિગત અને છે. માયા પ્રધાનરૂપ એ અસત્ય ભાષણના કરવા છતાં પણ તે દુઃખથી મુક્ત થતા નથી. ॥૪૩શા "मोसरस " त्याहि !
આના અર્થ તેમજ ભાવાથ અગાઉ કહેવામાં આવી ગયેલ છે. ગાથા ३१ | ॥४४॥