Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१८
उत्तराध्ययनस्त्र मूलम्-मोसस्त पच्छाय पुरत्थओय, पओगकॉलेय दुही दुरंते । एवं अदत्ताणि समाययंतो, गन्धेअतित्तो दुहिओ अणिस्सो॥५७॥ छाया--मृषा पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः ।
एवं अदत्तानि समाददानः, गन्धे अतृप्तः दुःखितः अनिश्रः ॥१७॥ टीका--'मोसस्स' इत्यादि--
एवं गन्धे, अतृप्तः, ' मोसस्स' मृषावादस्य, पश्चाच्च पुरस्ताच्च, प्रयोगकाले च, दुःखी सन् दुरन्तो भवति । एवं अदत्तानि समाददानः, गन्धे अतृप्तः सन् , तथा अनिश्रः सन् दुःखितो भवति, इत्यन्वयः । व्याख्या पूर्ववत् ॥ ५७ ॥
· उक्तमेवार्थ निगमयितुमाह-- मूलम्-गंधाणुरत्तस्स नरस एवं, कत्तो सुहं होज कयाई किंचि ।
तत्थोपभोगेवि किलेस दुरवं, निव्वत्तई जस्ल केएणं दुक्खं ॥५८ छाया-गन्धानुरक्तरस्य नरस्य एवं, कुतः सुखं भवेत् कदाचित् किंचित् ।
तत्रोपभोगेपि क्लेशःदुखं, निवर्तयति यस्य कृते खलु दुःखम् ॥ ५८.॥ गोपनके लिये वह अनेक प्रकारसे मायाप्रधान असत्य भाषण किया करता है। इस तरह इस असत्य भाषणरूप दोष जनित दुःखसे वह कभी नहीं छूट सकता ॥५६॥ - -'मोसस्स' इत्यादि' इस प्रकार गंधमें अतृप्त प्राणी मृषावाद बोलने के पहिले तथा पीछे एवं मृषावाद बोलते समय दुःखी होता हुआ अन्तमें दुःख ही पाता है। इस तरह अदत्तको ग्रहण करतो हुआ वह गंधमें नहीं तृप्त होनेके कारण अनिश्र-निराधार होकर दुःखित ही बनता है ॥५७॥ માયા પ્રધાન અસત્ય ભાષણ કરતા રહે છે આ પ્રમાણે અસત્ય ભાષણરૂપ દોષથી તેને કદી પણ છુટકારે થતો નથી. ૫૬ .
" मोसस्स" त्याह!
આ પ્રમાણે ગંધમા અતૃપ્ત એ એ પ્રાણું ખોટું બોલતાં પહેલાં અને છોટે બેલતી વખતે દુઃખી થાય છે અને અંતે પણ દુ ખ જ પામે છે. આ પ્રમાણે પારકી વસ્તુને મેળવ્યા પછી પણ એ ગંધથી તૃપ્ત થતો નથી. અત-પિતા કારણે નિરાધાર બનીને એ સદા દુખિત જ રહે છે. આપણા