Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३२ गंधविषये द्वेषस्यानर्थत्वनिरूपणम्
टीका--'गंधाणुरत्तस्म' इत्यादि
एवं गन्धानुरक्तस्य, नरस्य कदाचित् किंचित् सुख कुतो भवेत् , यस्य कृते दुख निर्वतयति, तत्र गन्धालुरागे, तथा-उपभोगेऽपि गन्धस्योपभोगेऽपि क्लेश
दुःखं भवति । स उपभोगः कथंभूत ? इत्याह-'जस्स' इति । यस्योपभोगस्य कृते • दुख निवर्तयति । शेष व्याख्या पूर्ववत् ॥ ५८ ॥ ___ एवं गंधविषये रागोऽनर्थहेतुरित्युक्तस् , अथ तत्र द्वेषोऽप्यनर्थहेतुरित्याहमूलम्-एमेर्वं गंधलि गओ ओसं, उवेई दुक्खोहपरम्पराओ। पदुट्ठचित्तो य चिणांइ कसलं, जैसे पुणो होई हं विवाँगे ॥५९ छाया--एवमेव गन्धे गतः प्रद्वेष, उपैति दुःखौघपरस्पराः । प्रद्विष्टचित्तश्च चिनोतिकर्म, यत्तस्य पुनः भवति दुःखं विपाके॥५९॥ टीका-'एमेव' इत्यादि
गन्धे प्रद्वेषं गतः, एवमेव दुःखौघपरम्पराः, उपैति । अपि च प्रद्विष्टचित्तः सन् यत् कर्म चिनोति, तस्य विपाके पुनर्दुःखं भवति इत्यन्वयः व्याख्या पूर्ववत् ॥ ५९॥
"गंधाणु' इत्यादि। इस प्रकार गंधगुणमें अनुरक्त बने हुए प्राणीको किसी भी समयमें थोडा सा भी सुख कैसे हो सकता है। जब उस गन्धमें अनुराग करने पर दुःख होता है तो उसके उपभोगमें भी दुःख ही मिलेगा। फिर यह कितने आश्चर्यकी बात है कि जो जीव इसके उपयोगके लिये दुःख पाता है ॥५८॥
इस प्रकार गंधके विषयमें रागको अनर्थका हेतु कह कर अब 'द्वेष भी अनर्थका हेतु है' सो कहते हैं-'एमेव' इत्यादि।
" गंधाणु" त्याह! - આ પ્રમાણે ગંધ ગુણમાં અનુરક્ત બનેલા પ્રાણીને કેઈ પણ સમયે ડું પણ સુખ કયાંથી મળી શકે ? જ્યારે એ ગંધમાં અનુરાગ કરવાથી દુઃખ થાય છે તો પછી એ મળ્યા છતાં પણ દુઃખ જ મળવાનું. છતાં પણ કેટલા આશ્ચર્યની વાત છે કે, અનેક રીતે શરૂમાં અને પછીથી દુકાનો અનુભવ કરવા છતાં પણ જીવ એના ઉપગ માટે તડપતેજ રહે છે. પ૮.
આ પ્રમાણે ગંધના વિષયમાં રાગને અનર્થને હેતુ કહી હવે દ્વેષ પણ અન.. 0 हेतु छे' से मतमा छ-" एमेव" त्यादि.