Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनस्ने मूलम्-भावेहुँ जो गिर्द्धि सुवेइँतिव्वं,अकालियं पावइ से विणासं।
रागाउरे कामगुणेसु गिद्धे, करेणुसग्गावहिएं गंजे वा ॥८९॥ . छाया-भावेषु यो गृद्धि मुपैति तीव्रां, आकालिकं प्राप्नोति स विनाशम् ।
रागातुरः कामगुणेषु गृद्धः, करेणुमार्गाऽपहतो गजो वा ॥ ८९॥ टीका-'भावेसु जो गिद्धिं ' इत्यादि
यः भावेषु-मनोज्ञरूपादि स्मरणेषु तीत्रां गृद्धिं उपैति, सः आकालिकं विनाश प्राप्नोति । तत्र दृष्टान्तमाह-'रागाउरे' इत्यादि । रागातुरः, कामगुणेषु-मनोज्ञ रूपादिषु गृद्धा-आसक्तः, करेणुमार्गाऽपहृता करेण्या-हस्तिन्या, मार्गेण निजपथेन, अपहृतः-आकृष्टः, गजः हस्ती, वा-इव-यथा-आकालिकं विनाशं प्राप्नोति, तद्वत् मदोन्मत्तो हि हस्ती समीपवर्तिनी हस्तिनीं दृष्ट्वा तद्रूपादिमोहितः सन् तत्सङ्गमोत्सु कस्तन्मार्गानुगामितया तृपादिपरिगृहीतः सङ्ग्रामादौ समानीतः विनाशं प्राप्नोति । नन्वत्र चक्षुरादीन्द्रियवशादेव गनस्य प्रवृत्तिरिति मनः प्रकरणे दृष्टान्तोऽयमसंगत
'भावेसु' इत्यादि।
जो मनुष्य अमनोज्ञ रूपादिकके स्मरणरूप भावोंसें तीव्र गृद्धिको धारण करता है वह अकालमें नष्ट हो जाता है। जैसे सनोज्ञरूपादिकोंमें आसक्त हुआ हाथी हाथिनीके द्वारा अपने मार्गसे अपहृत होकर अकालमें मृत्युको पाता है। तात्पर्य इसका इस प्रकार है कि जिस प्रकार मदोन्मत्त गजराज हथिनीके पीछे पड़कर राजाके द्वारा पकड़ा जाता है और सग्राम आदि पहुंच कर मृत्युको प्राप्त हो जाता है। उसी प्रकार मनोज्ञ रूपादिकमें मोहित बना हुआ प्राणी अकालमें मृत्युको पाता है। प्रश्न-मनके इस प्रकरणमें चक्षुरिन्द्रियके विषयका यह दृष्टान्त कैसे "भावेसु" त्या!ि
જે મનુષ્ય મજ્ઞ રૂપાદિકના સ્મરણરૂપ ભાવમાં તીવ્ર ગુદ્ધિને ધારણ કરે છે તે અકાળમાં નષ્ટ થઈ જાય છે. જેમ મનેજ્ઞ રૂપાદિકમાં આસક્ત બનેલ હાથી, હાથણીથી પોતાને માર્ગ ભૂલીને અકાળમાં મૃત્યુને પામે છે. તાત્પર્ય આનુ એ પ્રમાણે છે કે, જે રીતે મદોન્મત્ત ગજરાજ હાથણીની પાછળ પડીને રાજાના સેવકેના હાથથી પકડાઈ જાય છે. અને સ ગ્રામ આદિમાં - પહોંચીને મૃત્યુને પ્રાપ્ત થાય છે એ જ પ્રમાણે સજ્ઞ રૂપાદિકમાં મૅહિત બનેલ પ્રાણું અકાળમાં મૃત્યુને ભેટે છે - प्रल-भाना मा ४२एमा यक्षुरिन्द्रियना विषयनु PAL Bष्टांत मसात छे.