Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे __रागविषये रागद्वेषयोरनुद्धरणे दोषा उक्ताः , अथ तदुद्धरणे गुणमाह-- मूलम्-रसे विरत्तो मणुओ विसोगो, एएण दुक्खाहपरम्परेण । नै लिप्पई भवमंझे वि संतो, जलेण वा पोखरिणी पलासं ॥७३
छाया--रसे विरक्तः मनुजः विशोका, एतया दुःखौघपरम्परया। . न लिप्यते भवमध्येऽपि सन् , जलेन इव पुष्करिणी पलाशम् ॥७३॥ टीका--'रसे विरत्तो' इत्यादि--
रसे विरक्तः, विशोकः, मनुजा, भवमध्येऽपि सन् , एतया दुःखौघपरम्परया न लिप्यते, जलेन पुष्करिणी पलाशमिव, इत्यन्धयः । व्याख्या पूर्ववत् ।। ७३॥
॥ इति जिह्वन्द्रियाकरणम् ॥
अथ स्पर्शनेन्द्रिप्रकरणम्मूलम्-कायस्से फासं गहणं वयंति, तं रागहेडं उ मणुन्न माहु। तं"दोसहेडं अमंणुन साहु, समो य जो तेसु स वीयरींगो॥७॥ छाया-कायस्य स्पर्श ग्रहणं वदन्ति, तं रागहेतुं तु मनोज्ञमाहुः ।
तं द्वेषहेतुं अमनोज्ञ माहुः, समश्च यस्तयोः स वीतरागः ॥ ७४ ॥ रसमें जो देष करता है वह भी इसी पूर्वोक्त दुःख परम्पराको भोगता है। तथा प्रविष्टचित्त होनेकी वजहसे यह जीव जिन कर्मों का संचय करता है जब उनका विपाककाल आता है तो यह पुनः ज्योंका त्यों दुःखी होने लगता है ॥७२॥
रस विषयक रागद्वेषके नहीं हटानेके दोष कहे अब रागद्वेषके हटानेमें गुण कहते हैं—'रसे' इत्यादि । ____रसमें विरक्त बना हुआ प्राणी शोक रहित हो जाता है और वह संसारमें रहता हुआ भी कमलपत्र जिस प्रकार जलसे लिप्त नहीं होता है उसी प्रकार दुःख परम्परासे लिप्त नहीं होता है ॥७३॥ તથા પ્રષ્ટિ ચિત્ત હોવાના કારણે એ જીવ જે કર્મોને સ ચય કરે છે, જ્યારે તેને વિપાક કાળ આવે છે ત્યારે એ ફરીથી જેમને તેમ દુઃખી થવા માંડે છે. મારા
રસ વિષયક રાગદ્વેષને ન હટાવવાના દોષને કહ્યો, હવે રાગ દ્વેષને હટાबवाना शुशु ४३ छे.-" रसे" त्याह!
રસમાં વિરક્ત બનેલ પ્રાણી શક રહિત બની જાય છે અને તે સંસામાં રહેવા છતાં પણ કમલપત્ર જે પ્રમાણે પાણીમાં લિપ્ત નથી થતું તે પ્રમાણે
રંપરાથી લિપ્ત થતું નથી. ૫૭૩
/