Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१४.
उत्तराध्ययनसूत्रे छाया---एकान्तरक्तो रुचिरे गन्धे, अतादृशे स करोति प्रद्वेषम् । .:. दुःखस्य सस्पीडमुपैलि वालो, न लिप्यते तेन मुनिर्विरागः॥५२॥ . टीका--'एगंतरत्ते' इत्यादि---- __ . यस्तु रुचिरे, गन्धे एकान्तरक्तो भवति, स वाला-अतादृशे अरुचिरे गन्धे, प्रद्वेषं करोति । अतएव दुःखस्य सम्पीडं उपैति, विरागो मुनिस्तु तेन न लिप्यते, इत्यन्वयः । व्याख्या माग्वत् ॥ ५२ ॥ __रागएव हिंसाधास्त्रवहेतुरिति हिंसादिद्वारेण रागएव दुःखस्य मूलकारण- : मिति, पभिर्गाथाभिराइ-- मूलम्-गंधाणुगालाणुगए थे जीवे, चराचरे हिंसइ अणेगरूँ..। चित्तेहिं ते' परितावे वाले, पीलेई अन्तगुरु किलिडे ॥५३॥
- छाया--गन्धाऽनुगाशानुगतश्च जीवः, चराचरान् हिनस्ति अनेकरूपान् । . . चित्रैस्तान्परितापयति वालः, पीड्यत्यात्मार्थगुरुः क्लिष्टः ॥५३॥ . टीका--'गंधाणुगाला' इत्यादि---
क्लिष्टः, अतएव-आत्यार्थगुरुः, अतएव बालः, गन्धानुगाशानुगतश्च जीवः अनेकरूपान् चराचरान् त्रसस्थावरान् हिनस्ति, कस्तूरिकाद्यर्थ मृगादिकान् , 'एगतरत्ते' इत्यादि
जो प्राणी मनोज्ञगंध, एकान्ततः रक्त होता है वह नियमसे अमनोज्ञ गंध, द्वेष करता है। इसीलिये वह दुःश्व परम्पराओंको भोगा करता है। परन्तु जो इन दोनॉमें समभाव रखता है वह मुनि विरागी है। और वह कभी भी रागद्वेष जनित दुःखसे दुःखी नहीं होता है ।।९२॥
राग ही हिंसादि आनवका कारण है और हिंसादिसे ही रागदुःस्वका कारण होता है सो इस बातको सूत्रकार छह गाथाओंसे कहते हैं
" एगतरते.” त्यादि.
જે પ્રાણી મનેણ ગંધમાં એકાન્તત રકત બની જાય છે એ નિયમથી અમનેણ ગંધમાં ઠેષ કરે છે. આ કારણે તે દુખ પરંપરાને ભેગવ્યા કરે છે. પરંતુ જે આ બન્નેમાં સમભાવ રાખે છે તે મુનિ વિરાગી છે અને તે કદી પણ રાગદ્વેષથી ઉત્પન્ન થતા દુઃખથી ૬ ખિત થતા નથી. પરા ,
'રાગ જ હિસાદિ આસવનું કારણ છે, અને હિંસાદિથી જ રાગ દુ:ખનું - मन छ. माथी से वातने सूत्रधार छ गाथामाथी १९ छ.- ..