Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७४
उत्तराध्ययनसूत्रे गन्धादिना च । मनोरमाणि. हृद्यानि हृदयाहादकानि भवन्ति, तानि किंपाकफलानि पच्यमानानि विपाकावस्थामाप्तानि निराकफलानि जीवितम् आयुः, क्षोदयन्ति= विनाशयन्ति । तथा कामगुणा:-शब्दादिविषयाः, विपातपरिणामे-फलप्रदानकाले. एतटुपमाः एतत्तुल्याः, विपासवागतासास्येन किस्पाकफलतुल्याः सन्तीत्यर्थः । अयं भावः-यथा किरपाक फलानि मुज्यमानानि मनोरमाणि विपाकावस्थायां तु सोपक्रमायुषां मरणहेतुतयाऽतिदासणानि. एवं कामराणा अपि उपभुज्यमाना मनोरमाः, विपाकावस्थायां तु नरकादि दुर्गतिदुःखदायस्तयाऽत्यन्तनारुणा एव । तथा च-कामगुणानां दुःखजनकत्वात् सुखरूपतानास्तीति !! २० ॥ गुणसे (मणोरमा-मनोरमाणि) हृदयावादक होते हैं परन्तु (पच्चमाणापच्यमानानि ) जय इनका दिपाककाल आता है तर (ते-तानि) वे (जीविय खुड्डय-जीवितं क्षोदयन्ति जीवनको नष्ट कर देते हैं। इसी तरह (कालगुणा-कालपुणाः, ये बामगुण भी (विधागे-विपाके) विपाक समयमें (एसोवमा-एतदुपमाः) इसी प्रकार के होते हैं।
भावार्थ--किपाक फल, खाते समय बड़ा ही स्वादिष्ट मालूम होता है। रस रूप वर्ण एवं गंधमें वह चित्तको आकृष्ट कर लेता है परन्तु जब इसका विपाक होना है तब वह खानेवाले प्राणोंका अपहारक हो जाता है। इसी तरह सोगते समय ये विषय सुख बडे मनोरन प्रतीत होते हैं। किन्तु जब इनका विपाक ललय आना है नव यह जीबोंगो नरक निगोदादिक सम्बन्धी दारुण दुख देते हैं। इसलिये कारसगुणोंमें कल्पित सुखरूपता होनेसे वास्तविक सुखजनकना नहीं है। केवल दुःखजनकता ही है ॥२०॥
* हाय छ, परंतु पच्यमाणां-एञ्चमानानि न्यारे सन विपा १ मावे छे त्यारे ते-तानि ते जीविच खुडुर-जीवितं क्षोयन्ति वनना नाश श हे छे. मा शते थे कामगुणा-कामगुणाः अगुए) यय विवागे-विपाके विया सभ यभा एसोवमा-एतदुपमाः भेना प्रधान ने के
ભાવાર્થ_કિપાક ફળ, ખાતા મચે તે ખૂબ જ વાદિષ્ટ માલુમ પડે છે. રસ, રૂપ અને ગંધથી એ ચિત્તને આકર્ષિત કરી લે છે પરંતુ જ્યારે એને વિપાક આવે છે ત્યારે તે ખાવાવાળા પ્રાણીના પ્રાણને નાશ કરી નાખે છે આજ પ્રમાણે એ વિષય સુખ કે જેને ઉપભોગ કરતી સમયે તે તે ખૂબ જ મનોરમ જણાય છે પરંતુ ત્યારે એનો વિપાક સમપ આવે છે ત્યારે તે જીતે નરક નિગોદાદિ બધી દારૂણ દુખ આપનાર બને છે આ માટે કામગુ.
માં કલ્પિત સુખરૂપતા હોવાથી વાસ્તવિક સુખ જનકતા નથી. કેવળ દુઃખ नता १ छे. ॥२०॥