Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३२ रागस्यानर्थमूलनिरूपणम्
४८५ गुरुः सम्पादनीय कार्येषु प्रधानो यस्य स तथा, अत एव बाला हिताहितविवेकरहितः, रूपानुगाशानुगत-रूपं प्रसङ्गवशान्मनोज्ञरूपम् , तदनुगच्छति या सा रूपानुगा, तादृशी या आशा सा रूपानुगाशा-रूपविषयोऽभिलाषः, तदनुगतश्च जीव:= प्राणो अनेकरूपान्जात्यादिभेदेन बहुविधान् चराचरान्त्रसस्थावररूपान जीवान् हिनस्ति नाशयति । कांश्चित्तु तान् चराचर जीवान् चित्र:=अनेक प्रकारकैः स्वकाय परकायशस्त्रादिभिरुपायैः परितापयति = सर्वथा दुःखयति । अपरांश्च कांश्चित् पीडयति-एकदेश दुःखोत्पादनेन पोडितान् करोति । एतेन रागस्य हिंसायास्रवहेतुत्वं कथितम् ॥ २७॥ कहते हैं-'रूवाणुगा' इत्यादि । ___अन्वयार्थ-(किलिडे-क्लिष्टः) रागसे बाधित हुआ तथा (अत्तद्वगुरु
आत्मार्थगुरुः) अपना प्रयोजन ही जिसने स्व करनेयोग्य कार्यों में प्रधान मान रखा है इसीलिये जो (बाले-बालः) हित और अहितके विवेकसे विकल बना हुआ है ऐसा (रूवाणुगासाणुगए जोवे-रूपालुगाशानुगतः जीवः) मनोज्ञरूपके पीछे २ दौड़नेवाली आशाले मोहित बना जीव (अणेगरूवे चराचरे हिंसइ-अनेकरूपान् चराचरान् हिनस्ति) जात्यादिके भेदसे अनेकविध चराचर प्राणियोंकी हिंसा करता है। तथा कितनेक (ते-तान् ) उन जीवोंको (चित्तैहि-चित्रैः) अनेक प्रकारके उपायों द्वारा (परितावेइ-परितापयति) सर्वथा दुःखित करता है तथा कितनेक जीवोंको (पीडयति) पीड़ा पहुचाता है।
भावार्थ-रागसे जीव जब बाधित हो जाता है तब यह अपने ४९ छ-" रूवाणुगा" त्याह!
मक्याथ-किलिट्टे-क्लिष्ट राम मचाये तथा अत्तद्वगुरु-आत्मार्थगुरुः પિતાનું પ્રયોજન જ જેણે સમ્પાદનીય કાર્યોમાં પ્રધાન માની રાખેલ છે. આ ४२) २ बोले-बालः (डत मने मतिना विस्था वि मनी २७ छे. मेवा रूवाणुगासाणुगए जीवे-रूपानुगाशानुगतः जीवः भने। ३५नी या पा होउपापाजी माथी भाडित मनेर ०१ अणेगरूवे चराचरे हिसइ-अनेकरूपान् चराचरानू हिनस्ति त्याना मेथी मनेविध यशय२ प्रायोनी हिंसा परेछ, तथा ते-तान् टसा सेवा याने चित्तेहि-चित्रो. मने प्रारना उपाय वा परितावेइ-परितापयति सर्वथा भित ४३ . तया टा જીવેને પીડા પહોંચાડે છે.
ભાવાર્થ-રાગથી જીવ જ્યારે બંધાઈ જાય છે. ત્યારે તે પોતાના પ્ર