Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टोका अ० ३२ अदत्तादानशीलानां दोषवर्णनम् पात्-लोभ एव दोषः, लोभ दोषस्तस्मात् , कुकर्मप्रवर्तकतया लोभस्य दोषरूपताऽस्तीति । लोभदोषप्रभावादित्यर्थः । मयामृषा-मायाप्रधान मृषा-असत्यभाषणं, मयामृषा, वर्द्धते-वृद्धि प्राप्नोति । लुब्धो हि परकीयं वस्तु आदत्ते, आदाय च तगोपनपरो मायामृषा मापते । तदनेन लोभ एव सर्वास्त्रवाणामपि प्रधान कारणमिति सूचितम् । इह-रागप्रस्तावे सर्वत्र लोभवर्णनेन रागेऽपि लोभांश एव दुर्निवार इति मुचितम् । तत्रापि-मृषाभाषणेऽपि, सः अदत्तादानशीलः, दुखात-असातरूपात न विमुच्यते-मुक्तो न भवति, किं तु दुःस्वभाजन मेव भवतीत्यर्थः ॥ ३० ॥ से अभिभूत-लाभके वशवर्ती-इसीलिये (अदत्तहारिणो-अइत्तहारिणः) अदत्तको लेने के स्वभाववाले पुरुषके(लोभदोसा-लोभदोषात्) कुकर्ममें प्रवर्तक होने के कारण लोभरूप दोष के प्रभावसे (माया मुसं वडइ - माया मृषा वर्द्धते) माया प्रधान असत्यभाषण बढता रहता है। तात्पर्य इसका यह है की लोभी पुरुष परकीय वस्तुको ग्रहणा करता है तथा ग्रहण कर के उसके छुपाने में सचेष्ट रहता है और माया मृपा स्वरूप भाषण करता है इस कथन से यह सूचित होता है, कि एक लोभ ही समस्त आस्रव का प्रधान कारण है। तथा इस राग के प्रकरण में सर्वत्र लोभ के वर्णन से राग में भी एक लोभ का अंश ही दुर्निवार है। (तस्थावि दुक्खा से न विमुच्चइ-तत्रापि दुःखात्स न विमुच्यते) मृषा भाषणमें भी अदत्तादान शील वह व्यक्ति असातवेदन रूप दःखसे मुक्त नहीं होता है किन्तु केवल दुःखका ही भागी बनता है।
भावार्थ-जो प्राणी इस रूपात्मक परिग्रहमें असंतुष्ट रहा करता है सोलन शक्ती-मा ४ अदत्तहारिणो-अदत्तहारिणः महत्तने सेवाना स्वमा ५३षना लोभदोसा-लोभदोषात् ममा अवत: पाना २६ सम३५ होषना प्रमाथी माया मुसंवडूढइ-माया मृषा वर्धते माया प्रधान मसत्य ભાષણ રધતું રહે છે. તાત્પર્ય એનું એ છે કે, લોભી પુરૂષ પારકી વસ્તુને ગ્રહણ કરીને એને છુપાવવામાં પણ સચેષ્ટ રહે છે અને માયા મૃષા સ્વરૂપ ભાષણ કરે છે. આ કથનથી એ સૂચિત થાય છે કે, એક લેભ જ સઘળા આસનું પ્રધાન કારણ છે. તથા આ રાગના પ્રકરણમાં સર્વત્ર લોભના વર્ણ. नथा राममा ५ मे मन मश ४ दुनिवार छ. तत्थात्रि दुक्खा से न विमुच्चइ-तत्रापि दूखात् स न विमुच्यते भृषा भाषामा ५ महत्ताहानशील એ વ્યક્તિ અસાતવેદનરૂપ દુઃખથી મુક્ત થતી નથી, પરંતું ઉલટ દુઃખની ગર્તામાંજ ગબડતી રહે છે.
ભાવાર્થ–જે પ્રાણું આ રૂપાત્મક પરિગ્રહમાં અસંતુષ્ટ રહ્યા કરે છે,