Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८०
उत्तराध्ययनसूत्रे ___ एवं रागडेपोद्धरणोपायमभिधाय तदनुद्धरणे दोषमाहमूलम्-वेसु जो गिद्धि मुवेइ तिव्वं,अंकालियं पावइ सो विणासं। रोगा उरे से जहवा पयंगे, आलोयलोले समुंवेइ मच्चु ॥२४॥ छाया-रूपेषु यो गृद्धि मुपैति तोवाम् , आकालिकं प्राप्नोति स विनाशम् ।
रागातुरः स यथा वा पतङ्गः, आलोकलोकः समुपैति मृत्युम् ।। २४ ॥ टीका-हवेलु जो गिद्धि' इत्यादि
यथा वा-येन प्रकारेणैव, वा शब्द एवकारार्थकः । रागातुर: रागविह्वलः । अतएव-आलोकलोला-दीपशिखादर्शनलुब्धः। सः लोकप्रसिद्धः, पतङ्गा=चतुरिन्द्रिपरस्परमें ग्राह्यग्राहक संबंध है। पूर्वगाथामें रूप रागद्वेषका कारण है तथा इल गाथा द्वारा चक्षुरिन्द्रिय रागद्वेषका कारण है ऐसा कहां गयो है। अतः इस बातसे ऐसा ही समझना चाहिये कि जब रूप और चक्षु परस्पर संबधित होते है तब मूलतः जिनमें राग है ऐसे जीव ही इनके संबध होने पर मनोज्ञ एवं अमनोज्ञ विषयमें रागद्वेष करते हैं। अतः रूपकी ओरसे इस रागद्वेषकी परिणतिको हटाने के लिये चक्षुरिन्द्रियको उसमें प्रवर्तित नहीं होने देना चाहिये । यही इसका निग्रह ॥२३॥
इस प्रकार रागद्वेषको हटाने का उपाय कहकर अब उसके नहीं हटाने में दोष प्रकट करते हैं-हवेलु' इत्यादि।
अन्वयार्थ--(जहा वा-यथा वा) जिस तरह (रागाउरे-रागातुरः) रागसे विह्वल अतएव (आलोयलोले-आलोकलोलः) आलोक-प्रकाश સ્પરમાં ગ્રાહ્ય ગ્રાહકને સંબધ છે. પૂર્વગાથામાં રૂ૫ રાગદ્વેષનું કારણ છે, તથા આ ગાથામાં ચક્ષુરિન્દ્રિય રાગદ્વેષનુ કારણ એવું બતાવવામાં આવેલ છે, એટલે આ વાતથી એવું જ સમજવું જોઈએ કે, જ્યારે રૂપ અને ચક્ષુ પરસ્પર સ બંધમાં આવે છે ત્યારે મૂલત- જેનામાં રાગ છે એ જીવ જ એને સંબંધ થવાથી મને જ્ઞ અને અમનેઝ વિષયમાં રાગદ્વેષ કરે છે. એટલે રૂપના તરફથી આ રાગદ્વેષની પરિણતિને હટાવવા માટે ચક્ષુરિન્દ્રિયને એમાં પ્રવર્તિત ન થવા वा नये. या मेन नियह. ॥ २३ ॥
આ પ્રમાણે રાગદ્વેષને હટાવવાને ઉપાય કહીને હવે એને ન હટાવવાના होष प्रगट ४२ छ - " रूवेसु" त्याहि । -- -क्या-जहा वा-यथा वा रे ते रागाउरे-रागातुर' थी वि०९ , आलोय लोले-आलोकलोलः तो प्राश अर्थात हौशीमान वानी
1