Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने चक्षुरिन्द्रियनिरूपणम्
यजीवविशेषः, मृत्युं समुपैति = प्राप्नोति । तथैव - यो जनः, रूपेषु = मनोज्ञरूपेषु तीमाम् = उत्कटां, गृद्धि = रागम्, उपैति = प्राप्नोति सः = रूपविषयक ती रागवान्, आकालिकं =असामयिकं यथास्थित्यागुरुपरमात् प्रागेव विनाशं घातं प्राप्नोति । एतेन रागानुद्धरणे जनस्यासामयिक मृत्युरूपो दोष प्रदर्शितः ॥ २४ ॥
पुनरपिप्राह
0
मूलम् - जेयावि दोसं समुवेई तिव्वं, तं सिक्खणे सेंउ उवेई दुक्खं । दुदंत दोसेणं सण जंतू, न किंचि रूवं अवरझई से " ॥२५॥ छाया - यश्चाऽपि द्वेष समुपैति तोत्रम्, तस्मिन्क्षणे स तु उपैति दुःखम् । दुहन्तिदोषेण स्वकेन जन्तुः, किञ्चित् रूपं अपराध्यति तस्य || २५ ||
अर्थात् दीपशिखा के देखने में लोलुपी (से-सः) वह लोक प्रसिद्ध (पयंगेपतंगः ) पतंग - चतुरिन्द्रिय जीव शलभ - ( सच्चुं समुबेइ - मृत्युं समुपैति ) मृत्युको प्राप्त होता है इसी तरह (जो - यः) जो मनुष्य (रूवेषु रूपेषु) मनोज्ञरूप में (तिव्वगिद्धिं उवेइ - तीव्राम गृद्धिम उपैति ) तीव्र रागको प्राप्त करता है । (से-सः) वह (अकोलियं विणास पावह - आकालिकं विनाशं प्राप्नोति) असमय में ही मृत्युको प्राप्त हो जाता है ।
भावार्थ - यह प्रसिद्ध बात है कि रूपका लोभी पतंग दीपशिखा में पड़कर अपने प्यारे प्राणोंको खो बैठता है इसी प्रकार जो प्राणी मनुष्यमनोज्ञरूप में तीव्ररागी बन जाता है वह अकालमें ही अपनी आयु समाप्त कर जीवनको खो बैठता है । इस गाथा द्वारा रागके अनुद्धरणमें मनुष्य अकाल मृत्युको प्राप्त कर लेता है यह बात लाई गई है ||२४||
बोसुवि। से- सः ते प्रसिद्ध पयंगे पतंगः पतंगी-तुनिन्द्रिय छव मच्चुं समुवेइ-मृत्युं समुपैति मृत्युनेो लोग ने छेप्रमाणे जो यः ? भनुष्य रूवेसु-रूपेपु भने ज्ञयभां तिव्वं गिद्धिं उवेइ - तीम्रा ग्रद्धिं उपैति तीव्र राजने आसरे छे से सः ते अकालियं विणास पावइ - अकालिकं विनाशं प्राप्नोति मा સમયમાં જ મૃત્યુના ભેગ અને છે.
ભાવા—એ પ્રસિદ્ધ વાત છે કે, રૂપના લાભી પત’ગીચા, દીવાની જ્યેાતને જોઇને તેમાં જ પલાવે છે અને પેાતાના પ્યારા પ્રાણને ખાઈ બેસે છે, આજ પ્રમાણે જે મનુષ્ય માજ્ઞરૂપમાં તીવ્રરાગી બની જાય છે તે અકાળેજ પેાતાની આયુષ્ય સમાપ્ત કરી જીવનને ખેાઇ બેસે છે. આ ગાથાદ્વારા રાગને ી બનનાર મનુષ્ય અકાળ મૃત્યુને પ્રાપ્ત કરી લ્યે છે. આ વાત બતાવવામાં આવેલ રજા
30 59