Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७३
प्रियदर्शिनी टीका अ0 ३२ प्रमादस्थानवर्णनम्
ननु कामाः मनोज्ञशब्दादिविषयास्ते च सुखजनकत्वात् सुखरूपास्तहि कथं दुःखं कामानुगृद्धि प्रभवम् ? इति । तत्राहमूलम्-जहा य किंवाफला भणोरेंसा, रलेण वैण्णेण य भुज्जमाणा।
ते खुड्डय जीविय पच्चमाणा, एसोर्वमाकामैगुणाविवागे ॥२०॥ छाया-यथा च किम्पाकफलानि मनोरमाणि, रसेन वर्णेन च भुज्यमानानि। तानि क्षोदयन्ति जीवितं पच्यमानानि, एतदुपमाः कासगुणा विपाके ॥२०॥ टीका-'जहा य' इत्यादि----
यथा च यथैव किम्पाकफलानि-किपाकोटविशेषरतत्फलानि, यदा सुज्यमानानि-अस्वाद्यमानानि भवन्ति, तदा-रसेन-आस्वादेन, वर्णेन रूपेण, चकराद् ___ भावार्थ--इस संसार में हरएक गतिमें विषय सुखकी शृद्धि लगी रहती है। चाहे देवाति भी क्यों न हो। इसीलिये मानसिक तथा कायिक दुःखों के सागी प्रत्येक गतिके जीव बने हुए हैं। इन दुःखोंका अभाव यदि किसीके होता है तो केवल एक राग रहितके ही हैं। उनके ऐसे दुःखोंका संसर्ग नहीं है-कारण कि रोग ही दुःश्वका कारण होता है।१९।
मनोज्ञ शब्दादिक विषय तो इस जीवके लिये सुखदायक हैं फिर आप उनसे उद्भूत सुखको दुःखरूप क्यों कहते हैं ? इल एर सूत्रकार कहते हैं-'जहाय' इत्यादि। _ अन्वयार्थ- (जहा-यथा ) जैसे (किंपाग फला-किपाका फलानि ) किंपाक वृक्ष विशेषके फल (सुज्जमाणा-भुज्यमानानि) खानेके समय (रसेण-रसेन) आस्वादसे (वण्णेण-वर्णेन) अपने रूपसे तथा गन्धादि
ભાવાર્થ-આ સંસારની હરએક ગતિમાં વિષય સુખની વૃદ્ધિ લાગેલી રહે છે. ચાહે દેવ ગતિ પણ કેમ ન હોય, આ માટે માનસિક તથા કાયિક દુઃખોને ભોગવનાર પ્રત્યેક ગતિના જીવ બનેલ છે. આ દુઃખને અભાવ જે કેઈનામાં પણ હોય છે તે એક ફક્ત રાગ રહિતને જ છે. એને આ પ્રકારનાં કેઈ દુઃખને સંસર્ગ હેતે નથી કારણ કે, રાગ જ દુઃખનું કારણ હોય છે. લા
મજ્ઞ શબ્દાદિક વિષય તે આ જીવન માટે સુખદાયક છે, પછી આપ એનાથી ઉદ્ભવતા સુખને દુઃખરૂપ કેમ કહે છે? આ સબંધમાં સૂત્રકાર ४ छ.-" जहाय" त्य!
स-क्या-जहा -यथा म किंपागफला-किपाकफलानि 4 वृक्षना कने भुजमाणा-मुज्यमानानि पाना समये रखेग-रसेन - २६:. वणेगवर्णन ३५थी तमा सुगध वगेरेना शुष्की मणोरमा-मनोरमाणि २५ १५/