Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे काम्यन्तेऽभिलष्यन्ते, इति ते शब्दादिविषयाः, दृप्त-चित्तविक्षेपयुक्तं नरं समभिद्रवन्ति सम्यगभिमुखीभूय गच्छन्ति समाक्रामन्तीत्यर्थः ॥ १० ॥
रसप्रकामभोजने दोषः, प्रोक्तः, संप्रति सामान्येनैव प्रकामभोजने दोषमाहमूलम्--जहा दवेग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेई। एविं दिअंग्गीवि पगामभोईणो, न बंभयारिस हियायकस्सई॥११ छाया-यथा दवाग्निः प्रचुरेन्धने वने, समारुतो नोपशमम् उपैति ।
एवम् इन्द्रियाग्निरपि प्रकामभोजिनः, न ब्रह्मचारिणो हिताय कस्यचित्॥११॥ टीका--'जहा वग्गी' इत्यादि--
यथान्येन प्रकारेण समारुतः मारुतेन-पवनेन, सह वर्तते, इति समारुतःपवनप्रेरितः, दवाग्निः प्रचुरेन्धनेन प्रचुरकाष्ठसम्पन्ने, वने उपशमं नो पैति-न वाले वृक्ष की ओर पक्षीगण आक्रमण करते हैं उसी तरह शब्दादिक विषय भी चित्तविक्षेप युक्त मनुष्य के ऊपर आक्रमण करते हैं।
भावार्थ-दुग्धादिकरस साधुसाध्वीयोंको कारण विना सेवन क्यों नहीं करना चाहिये इसके लिये स्पष्ट करते हुए सूत्रकार कह रहे हैं कि जिस प्रकार स्वादुफलवाले वृक्षपर पक्षी आक्रमण करतेहै उसी प्रकार दुग्धादिक रसों के विना कारण सेवन से दृप्त बने हुए प्राणी पर शब्दादिक विषय आक्रमण कर देते हैं ॥ १० ॥
प्रकाम रस सेवन के दोष कहे । अब प्रकाम-अधिक-भोजन के दोष को दृष्टान्त द्वारा कहते हैं-'जहा' इत्यादि । ___ अन्वयार्थ- (जहा-यथा) जिस प्रकार (समारूओ-समारुतः) पवन से युक्त ( दबग्गी-दवाग्निः ) वन की अग्नि (पउरिंधणे वणेવૃક્ષ તરફ પક્ષી આક્રમણ કરે છે એજ પ્રમાણે શબ્દાદિક વિષય પણ ચિત્ત વિક્ષેપવાળા મનુષ્યની ઉપર આક્રમણ કરે છે ?
ભાવાર્થ-દુધ આદિ રસનું સાધુ-સાધ્વીએ શા માટે સેવન ન કરવું જઇએ એનું કારણ સ્પષ્ટ કરતાં સૂત્રકાર કહી રહ્યા છે. કે, જે પ્રમાણે સ્વાદિષ્ટ ફળવાળા વૃક્ષની ઉપર પક્ષીયોનાં ટોળે ટોળા આક્રમણ કરે છે આજ પ્રમાણે
ધાદિક રસોનું વિના કારણે સેવનથી હૃપ્ત બનેલા પ્રાણી ઉપર શબ્દાદિક विषय मामय ४२ छ. ॥१०॥
પ્રકામ રસસેવન દેષ કહીને હવે પ્રકામ-વધારે ભેજનના દેષને દષ્ટાંત ६२४९ छ-"जहा" त्याह! _ मन्वयार्थ:--जहा-यथा २ प्रमाणे समारुओ-समारुतः पवनयी युत
वाग्निः बननी मन पउरिधणे वणे-प्रचुरेन्धने वने प्रयु२ टि धन