Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
'४३३
'प्रियदर्शिनी टीका. अ० ३१ चरणविधिवर्णनम् भयमोहनीयकादय समुत्पन्नात्मपरिणामस्य, उत्पत्तिनिमित्ततयाऽऽश्रयेषु, इहलोकादिषु नित्यं यतते-एकत्र पालनेन, अन्यत्र भयकारणेन यत्नं करोतीत्यर्थः, स भिक्षुमण्डले नास्ते ॥९॥ मूलम्-मएसु बम्भयुत्तीसु, भिकधम्ममि देसविहे ।
जे भिक्खू जयई निच्चं, से ने अच्छेइ मंडले ॥१०॥ छाया--मदेषु ब्रह्मगुप्तिषु, भिक्षुधर्मे दशविधे ।
यो भिक्षुः यतते नित्यं, स नास्ते मण्डले ॥१०॥ टीका--'मएस्तु' इत्यादि--
यो भिक्षुः, मदेषु मदा:-जातिमदादयोऽष्टौ तेपु, इहाऽन्यत्र च प्रसिद्धत्वान्मदानां संग्ल्यानोक्ता । ब्रह्मगुप्तिषु ब्रह्मचर्य, तस्य गुप्ति गर्गोपनं याभिस्ता ब्रह्मगुप्तयस्तासु वसत्यादिषु नवसु, तथा दशविधे-भिक्षुधर्मेक्षान्त्यादि के च नित्यं यततेयथावत् परिहारा सेवन परिपालनादिभिर्यत्नं करोति स भिक्षुऽऽर्मण्डले नास्ते॥१०॥ शील रहता है वह संसारसे पार हो जाता है। तात्पर्य इसका यह है कि जो संसृष्टादिक एषणाओंका पालन करता है तथा भयमोहनीय कर्मके उदयसे उद्भूत आत्मपरिणति रूप भयके स्थानमें निडर रहता है अर्थात् निर्भय रहता है वह इस संसारसे पार हो जाता है ॥९॥
'मएसु' इत्यादि।
अन्वयार्थ-(जे भिक्खू मएसु बम्भ गुत्तीलु दसविहे भिक्खू धम्ममि निच्च जयई से मंडले न अच्छइ-यः भिक्षुः मदेषु ब्रह्मचर्यगुप्तिषु दशविधभिक्षुधर्मे नित्यं यतते स मंडले नास्ते) जो भिक्षु जाति मद आदि ओठ मदोंमें तथा नौप्रकारकी ब्रह्मचर्यगुप्तियोंमें एवं दस प्रकार के भिक्षु છે. એ સંસારથી પાર થઈ જાય છે. તાત્પર્ય આનું એ છે કે, સંસૃષ્ટાદિક એષણાઓનું પાલન કરે છે. તથા ભય મેહનીય કર્મના ઉદયથી ઉદ્દભૂત આત્મ પરિણતિરૂપ ભયના સ્થાનમાં નિડર રહે છે, અર્થાત્ નિર્ભય રહે છે એ ससारथी पा२ जय छे. ॥६॥
“मएसु" छत्याहि ।
अन्वयार्थ -जे भिक्खू भएसु वम्भगुत्तीसु दसविहे भिक्खु धम्ममि निच्चं जयई से मंडले न अच्छइ-यः भिक्षुः मदेषु ब्रह्मचय गुप्तिषु दशविधभिक्षुधर्मे नित्यं यतते स मंडले नास्ते २ भिक्षु जति मह माह मा भोमां, तथा નવ પ્રકારની બ્રહ્મચર્ય શુતિઓમાં અને દસ પ્રકારના ભિક્ષુ ધર્મોમાં પ્રયત્નશીલ उ०-५५