Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ द्वात्रिंशत्तममध्ययनम् ॥ अनन्तराध्ययने चरणमभिहितम् । तच्च प्रमादस्थानपरिहारादेव समराधायितुं शक्यम् । प्रमादस्थानपरिहारश्च तज्ज्ञाना देव सर्वथा भवितुमर्हति । नहि विषज्ञानं विना विषं परिहातुं कश्चित्समर्थों भवति । अतस्तत्परिहार्थमेकत्रिंशाऽध्ययनाऽनन्तरं द्वात्रिंशत्तमं प्रमादस्थाननामकमध्ययनमधुना निगद्यते, इति सम्बन्धेनायातमिदमध्ययनम् , तस्याधगाथामाहमूलम्-अच्चंतकालस्त समूलयस्त,सव्वैस्स दुक्खस्स उजो पमोक्खो। तं भांसओ में पडिपुण्णचित्ता, सुंणेह एगंत हियं हियत्थम् ॥१॥ छाया-अत्यन्तकालस्य समूलकस्य, सर्वस्य दुःखस्य तु यः प्रमोक्षः । .
तं भाषमाणस्य मे प्रतिपूर्णचित्ताः, शृणुत एकान्तहितं हितार्थम् ।।१॥ टीका-'अच्चंतकालस्स' इत्यादि
अत्यन्तकालस्य अन्तमतिक्रान्तोऽत्यन्तः, अन्तश्च द्विविधः-आरम्भक्षणः समाप्तिक्षणश्च । तत्र प्रकृते आरम्भक्षणरूपोऽन्तः परिगृह्यते । एवञ्च-अत्यन्तः, अनादिः
बत्तीसवां अध्ययन प्रारंभ-- बत्तीसवें अध्ययनमें जो चारित्र की विधि कही गई है वह प्रमादस्थान के परिहार से ही आराधित हो सकती है। प्रमादस्थान का परिहार जीव तबतक नहीं कर सकता है कि जबतक उसको उसका परिज्ञान न हो जाय । विष का परित्याग विषज्ञानपूर्वक ही होता है, अतः सूत्रकार इस बत्तीसवें अध्ययन द्वारा उस प्रमादस्थान का परिज्ञान करावेंगे। इसीलिये वह अध्ययन प्रारंभ किया जाता है । इस अध्ययन का नाम प्रमादस्थान है । इसकी प्रथमादि गाथा यह है-'अच्चंत०' इत्यादि ।
બત્રીસમા અધ્યયનની શરૂઆત એકત્રીસમા અધ્યયનમાં જે ચારિત્રની વિધિ કહેવાયેલ છે તે પ્રમાદ સ્થાનના પરિહારથી જ આરાધિત થઈ શકે છે. પ્રમાદ સ્થાનને પરિહાર જીવ ત્યાં સુધી કરી ન શકે, જ્યાં સુધી એને તેનું પરિજ્ઞાન ન થઈ જાય. વિષને પરિત્યાગ વિષથી જ થાય છે. એ રીતે વિષજ્ઞાન આવશ્યક છે. આથી સૂત્રકાર આ બત્રીસમા અધ્યયન દ્વારા એ પ્રમાદસ્થાનનું પરિજ્ઞાન સમજાવશે. આ કારણે આ અધ્યયનને પ્રારંભ કરવામાં આવે છે. આ અધ્યયનનું નામ “પ્રમાદસ્થાન छ. २नी प्रथम साथ मा छ-"अच्चंत " त्या!