Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे संपति रागद्वेषमोहानां दुःखहेतुत्वं प्रदर्शयतिमूलम्--रागो य दोसो वि कम्मबीयं, कस्मंच मोहप्पभवं वयंति ।
कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥७॥ छाया-रागश्च द्वेषोऽपि च कर्मवीजं, कर्म च मोहप्रभवं वदन्ति ।
कर्म च जातिमरणस्य मूलं, दुःखं च जातिमरणं वदन्ति ॥ ७ ॥ टीका-'रागो य' इत्यादि
रागश्च-मायालोभरूपः । द्वेषोऽपि च-क्रोधमानरूपः । कर्मवीजंक्रमणःज्ञानाऽवरणादे वीजकारणम् , अत एव कर्म-मोहप्रभव मोहः प्रमवः उत्पत्तिराग जाना जाता है। जहाँ राग होता है वहां द्वेष भी होता है। क्यों कि द्वेष रागमूलक होता है। इस तरह तृष्णासे द्वेष भी उपलक्षित होता है। अतः तृष्णाके ग्रहणसे राग और द्वेष दोनों गृहीत हो जाते हैं। अनंतानुबंधी कषायरूप इन दोनों के सद्भावमें अवश्य ही मिथ्यात्वका उदय संभक्ति होता है । इसलिये ग्यारहवें गुणस्थानवाले जीवका प्रथम गुणस्थानमें पतन हो जाता है। वहां अज्ञानरूप मोह सिद्ध ही है। इस तरह यहां परस्पर कार्य कारण भावके दिखलानेसे रागादिकोंकी उत्पत्ति कही गई है ॥६॥
अब सूत्रकार राग, द्वेष एवं मोहमें दुःखहेतुता प्रकट करते हैं'रागो य' इत्यादि। ___ अन्वयार्थ-(रागो-रागः ) माया एवं लोभरूप राग (दोसोवि यद्वेषोऽपि च) तथा क्रोध एवं मान रूप द्वेष ये दोनों ( कम्मवीपं-कर्मबीजम् ) ज्ञानावरणीय आदि कर्मके कारण हैं । इसीलिये (कम्मं मोहप्पરાગ દેખાઈ આવે છે. જ્યા રાગ હોય છે ત્યાં દ્વેષ પણ આવે છે. કેમકે, દ્વેષ રાગનું મૂળ છે. આ પ્રમાણે તૃષ્ણાથી ઠેષ પણ ઉપલક્ષિત થાય છે, આથી તૃણાના ગ્રહથી રાગ અને દ્વેષ બંને ગ્રહણ થઈ જાય છે. અનંતાનુબંધી કષાયરૂપ આ બનેના સદુભાવમાં અવશ્ય મિત્વનો ઉદય થવાને જ. આ માટે અગ્યારમાં ગુણસ્થાનવાળા જીવનું પ્રથમ ગુણસ્થાનમાં પતન થઈ જાય છે. આમાં અજ્ઞાનરૂપ મહ સિદ્ધ જ છે. આ રીતે અહીં પરસ્પર કાર્ય કારણુ ભાવ દેખાउपाथी शाहिदीनी त्पत्ति अपामा मावस छ ॥६॥ . હવે સૂત્રકાર રાગ, દ્વેષ અને મહિમાં દુઃખ હેતુતા પ્રગટ કરે છે – "रागोय" त्याह!
"" अन्याय रागो-रागः भाया भने म३५ । दोसोवि य-द्वेषोऽपि च . ध भने भान३५ द्वेष २मा सन्न कम्मबीय-कर्म बीजम् ज्ञाना१२०ीय