Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३१ चरणविधिवर्णनम् अयं भावः-व्रतेषु समितिषु च सम्यक् पालनेन, इन्द्रियार्थेतु रागद्वेषवर्जनेन, क्रियासु-परिवर्जनेन यत्नं करोतीति । स भिक्षुमण्डले संसारे, नास्ते=न तिष्ठति, मोक्षं गच्छतीत्यर्थ ॥७॥ मूलम्-लेसाँसु छसु काएंसु, छक्के आहारकारणे ।
जे भिक्खू जयंई निच्चं, से ने अच्छइ मण्डेले ॥८॥ छाया-लेश्यासु पटषु कायेषु, षट्के आहारकारणे ।
यो भिक्षुर्यतते नित्यं, स नोस्ते मण्डले ॥ ८॥ टीका- लेसासु' इत्यादि
यो भिक्षुः, षट्सु षड्विधासु लेश्यामु-कृष्णादिषु, षट्सु-पविधेषु कायेषु पृथिव्यादिषु, पट्के = पसंख्यके आहारकरणे - पविशतितमेऽध्ययनेप्रागुक्ते ( ३३-३५ गा.) क्षुधावेदनीयोपशमन वैयाकृत्यादि षड्विधे आहारकरणकारणे, आतङ्कोपसर्गादिषइविधे आहारवर्जनेकारणे च इत्यर्थः । नित्यं नित्य प्रयत्नशील रहता है अर्थात् महाव्रतो तथा समितिओंको जो अच्छी तरह पालन करता है, इन्द्रियों के विषयों में जो रागद्वेष नहीं करता है, पांच क्रियाओंका जो परिवजन करता है वह भिक्षु संसारमें भ्रमण नहीं करता ।।७।।
'लेसासु' इत्यादि।
अन्वयार्थ (जे भिक्खू-यः भिक्षुः) जो भिक्षु (छसु काएसु छक्के आहार कारणे निच्चं जयई स मण्डले न अच्छइ-पटसु लेश्यासु कायेषु षट्के आहारकारणे नित्यं यतते स मंडले नास्ते) छह प्रकारकी लेश्याओंमें, पृथिव्यादिक षटकायलें, आहार करनेके 'छह कारणोंमें तथा आतंक उपसर्ग आदि छह प्रकार के आहार वर्जनके कारणों में नित्य प्रयत्नशाली
(१) २६३ अध्ययनवेमें ३३-३५ गाथामें इनका वर्णन आया है। એમાં નિત્ય પ્રયત્નશીલ રહે છે. અર્થાત્ મહાવ્રતો તથા સમિતિઓનું જે સારી રીતે પાલન કરે છે ઈન્દ્રિયના વિષયોમાં જે રાગદ્વેષ કરતા નથી. પાંચ ठियायानुने परिवर्तन ४२ छेते भिक्षु संसारमा भ्रम ४२ता नथी. ॥ ७ ॥ - " लेसासु" छत्यादि।
मन्वयार्थ -जे भिक्खू-यः भिक्षः निक्षु छसु काएसु छक्के आहारकारणे निच्चं जयई से मंडले न अच्छइ-षट्सु लेश्यासु कायेसु षट्के नित्य यतते स मंडले नास्ते छ प्रानी वेश्यायामा, पृथिव्याहि षट्रायमी, माहा२ ४२वाना છુ કારણોમાં, તથા આંતક ઉપસર્ગ આદિ છ પ્રકારનાં આહાર વજનનાં