Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३०
.. .. --उत्तराध्ययनसूत्रे तथा ध्यानयोकिम्-आर्द्ररौद्ररूपं च वर्जयति, स मण्डले संसारे, नास्ते=न तिष्ठति, मोक्षं गच्छतीत्यर्थः ।ध्यानस्य चतुर्विधत्वादिहप्रस्तावे तस्याभिधानम्॥६॥ मूलम्-वएK इंदिय॑त्थेसु, समिईसु किरियासु य । .
जे भिक्खू जर्यई निच्चं, से" ने अच्छइ मंडेले ॥७॥ छाया-व्रतेषु इन्द्रियार्थेषु, समितिषु क्रियासु च ।
यो भिक्षु यतते नित्यं, स नास्ते मंडले ॥७॥ टीका-'वएसु' इत्यादि
यो भिक्षुः व्रतेषु-प्राणातिपातविरमणादिषु, पञ्चमहाव्रतेषु, इन्द्रियार्थेषु = शब्दादिविषयेषु, समितिपु-ईर्यादिषु पञ्चसु, क्रियासु-कायिक्याधिकरणिकी प्राद्वेषिकी-पारितापनिकी-प्राणातिपातिकीरूपासु च नित्यं यतते यत्नं कुरुते, देशकथा तथा राजकथा इनचार विकथाओंका क्रोध, मान, माया, तथा लोभ इन चार कषायोंका, आहारसंज्ञा, भयसंज्ञा, सैथुनसंज्ञा, तथा परिग्रहसंज्ञा इन चार संज्ञाओंका आर्तध्यान तथा रौद्रध्यान इन दो दुर्ध्यानोंका सदा परित्याग करता रहता है वह इस संसारसे पार हो जाताहै॥६॥
'वएसु' इत्यादि। ___ अन्वयार्थ-(जे भिक्खु-यः भिक्षुः) जो भिक्षु (वएतु इंदियत्थेसु समिईसु य किरियातु निच्च जयइ स मंडले न अच्छइ-व्रतेषु इन्द्रियार्थेषु समितिषु च क्रियासु नित्यं यतते स मंडले नास्ते) प्राणातिपात विरमण आदिरूप महाव्रतोंमें, शब्दादिक इन्द्रियोंके विषयों में, ईर्या. समिति आदि पांच समितियोंमें, तथा कायिकी, आधिकरणिकी, प्रादेषिकी, पारितापनिकी, एवं प्राणातिपातिकीरूप पांच क्रियाओंमें આવી ચાર વિકથાઓનું ક્રોધ, માન, માયા તથા લોભ. આ ચાર કષાયેનો આહારસંજ્ઞા, ભયસંજ્ઞા. મિથુનસંજ્ઞા તથા પરિગ્રહસ શા આ ચાર સંજ્ઞાઓને, આધ્યાન તથા રૌદ્રધ્યાન આ બે દુર્ગાનાને સદા પરિત્યાગ કરતા રહે છે. ते मा ससारथी पा२ लय छे. ॥६॥
"वएसु" त्यादि।
अन्वयार्थ जे भिक्खू-यः भि : २ भिक्षु वएसु इंदियत्थेसु समिईसुय किरियासु निच्चं जयइ स मंडले न अच्छइ-व्रतेपु इन्द्रियार्थेपु समितिषु च क्रियापु नित्यं यतते स मण्डले नास्ते प्रायातिपात, विरभए मा३ि५ महानतामा शहा ઇન્દ્રિયના વિષયોમાં, ઈર્ષા સમિતિ આદિ પાચ સમિતિયામાં, તથા કાયિકી,
, प्राषिी, परितापनिी, भने प्रतिपातिsी, ३५ पांय लिया