Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २९ शैलेशीभावफलवर्णनम् ७२
३६१ पाति-अधःपतनाभावादप्रतिपतनशीलं, शुक्लध्यान-शुक्लध्यानतृतीयभेदं, समुदायेषु हि प्रवृत्ताः, शब्दा अवयवेष्वपि वर्तन्त इति न्यायात् । ध्यायन् कुर्वन्, तत्प्रथमतया मनोयोग-मनसो योगः-मनोद्रव्यसाहाय्येन जनितो व्यापारस्तं निरुणद्धि तत्र च पर्याप्तमात्रस्य संज्ञिनो जघन्ययोगिनो यावन्ति सनोद्रव्याणि तज्जनितश्च यावद् व्यापारस्तदसंख्यगुणानि मनोद्रव्याणि तद्वयापारं च प्रतिसमय निरुन्धनसंख्येयसमयैस्तत्सर्वनिरोधं करोति ।
तदनन्तरं वाग्योग-वाचो योगः, वाग्योगः-मापाद्रव्यसाहाय्येन जनितो जीव व्यापारस्तं, निरुणद्धि, तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंनिरोध करनेवाला वह केवली (सुहमकिरियं अप्पडिवायं सुक्कज्झाणं ज्झायमाणे-सूक्ष्मक्रियं अप्रतिपातिशुक्लध्यानं ध्यायन ) जिसमें पतन होना संभव नहीं ऐसे सूक्ष्मक्रिया अप्रतिपाति नामक तृतीय शुक्लध्यान को ध्याता हुचा (तप्पढमयाए मणयोगं निरंभइ-तत्प्रथमतथा मनोयोगं निरुणद्धि ) सर्व प्रथम मनोयोग का निरोध करता है-मनोद्रव्य की सहायता से जनित व्यापार का निरोध कर देता है। अर्थात्-जघन्य योगी पर्याप्त मात्र संज्ञीजीव के जितने मलोद्रव्य तथा इनले जनित व्यापार होता है उनसे असंख्यानगुणित सनोद्रव्यों को तथा उनके व्यापार को प्रति समय निरोध करता हुआ अलंख्याल लमयों में उन सब का निरोध कर देता है । इसके बाद (वहयोगं निरंभइ-वाग्योगं निरुणद्धि) वचस्योग जनित व्यापार को रोकता है-साषा द्रव्य की सहायता से जनित जीव के व्यापार का नाम बाग्योग है। इसमें पर्याप्त मात्र द्विन्द्रिय जीव के जघन्य वाग्योग की पर्याथों से असंख्यातअप्पडियाय सुक्क झाणं-ज्झायमाणे सूक्ष्मक्रियं अप्रतिपाति शुक्लध्यान ध्यायेत् જેમાં પતન થવાનો સંભવ નથી એવા સૂક્ષ્મકિયા અપ્રતિપાતી નામના ત્રીજા शुस यानने परत परत तप्पढमयाए मणयोगं निरंभइ-तत्प्रयमतया मनोयोगं રિદ્ધિ સહથી પ્રથમ મનોગને નિરોધ કરે છે-મદ્રયની સહાયતાથી જન્મના વ્યાપારનો નિરધ કરી દે છે. અર્થાત-જઘન્ય ચગી પર્યાપ્ત માત્ર સંસી જીવને જેટલા મદ્રવ્ય તથા એનાથી જમતા જેટલા વ્યાપાર હોય છે એનાથી અસંખ્યાત ગુણીત મદ્રને તથા તેના વ્યાપર પ્રતિ સમય નિરોધ કરતા રહીને અસંખ્યાત સમયમાં એ સઘળાને નિરોધ કરી દે छ. माना पछी वइयोगं निरंभइ-वाग्योगं निरुणद्धि क्यनये!नित थारने. રેકે છે ભાષાદ્રિવ્યની સહાયતાથી જન્મતા જીવના વ્યાપારનું નામ વાપેણ છે. તેમાં પર્યાપ્ત માત્ર દ્વિઈન્દ્રિય જીવને જઘન્ય વાગ્યેગની પાયાની