Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे तयोरुदयस्य तत्स्वरूपचिन्तनेन उदितयोस्तु तयोः क्षान्त्यादिना निराकरणादिति भावः। स भिक्षुः, मण्डले-संसारे नास्तेन तिष्ठति, मोक्षं गच्छतीत्यर्थः ॥३॥ मूलम्-दंडाणं गारवाणं च, सल्लाणं च तियं तियं ।
जे भिक्खू चयई निच्चं, से न अच्छा मंडले ॥४॥ छाया-दण्डानां गौरवाणां च, शल्यानां च त्रिकं त्रिकम् ।
यो भिक्षुस्त्यजति, स नास्ते मण्डले ॥४॥ टोका--'दंडाणं' इत्यादि--
यो भिक्षुः, दण्डानां त्रिकं-मनोदण्डवाग्दण्डकायदण्डरूपं, च-पुनः, गौरवाणां च त्रिकम्-ऋद्धिगौरवरसगौरवसातगौरवात्मक तथा शल्यानां च त्रिकंपापकर्मप्रवर्तनौं) जीवको पापकर्मरूप ज्ञानावरणीयादिकोंमें प्रवृत्ति करानेवाला (रागदोसेय निच्चं रंभइ-रागद्वेषौ नित्यं रुणद्धि) रागद्वेषोंको नित्य हटाता है (से मंडले न अच्छइ-स मंडले नास्ते) वह इस संसारमें नहीं रहता है।
भावार्थ-रापद्वेष जीवको पापकर्मों में प्रवृत्ति करानेवाले हैं। अतः ऐसा समझकर जो जीव इनमें प्रवृत्ति नहीं करता है जब ये उदित हो जाते हैं तब इन्हें क्षान्त्यादिक द्वारा तथा इनके उदयको इनके स्वरूपचिन्त्वन द्वारा रोक देता है वह भिक्षु इस संसारसे पार हो जाता है॥३॥
'दंडाणं' इत्यादि। ____ अन्वयार्थ-(जे भिक्खू-यः भिक्षुः) जो भिक्षु (दंडाणं तिथं गारवाणं तियं सल्लाणं तियं चयइ-दण्डानां त्रिकं गारवाणां त्रिकं शल्यानां त्रिकं पवर्तनौ अपने पा५ ४३५ ज्ञाना२णुियामा प्रवृत्ति ४२पापा रागहोसेय तिच्च संभइ-रागद्वेषो नित्यं रुणद्धि रागद्वेषाने नित्य व छे से मंडले न अच्छइ-स मंडले नास्ते ते मा ससारमा रहेता नथी.
ભાવાર્થરાગદ્વેષ જીવને પાપકર્મોમાં પ્રવૃત્તિ કરવાવાળા છે, આથી એવું સમજીને જે જીવ એનામાં પ્રવૃત્તિ ન કરતાં જ્યારે તે ઉદિત બની જાય છે ત્યારે તેને ક્ષાત્યાદિક દ્વારા તથા એના ઉદયને એના સ્વરૂપ ચિતવન દ્વારા शही ये छ, त भिक्षु मा संसारथी पार 25 tय छ. ॥ 3 ॥
"दंडाणं " त्यादि
अन्वयार्थ जे भिक्खू-यः भिक्षुः २ मिक्षु दडाणं तियं गारवाणं सल्लाणं नियंचयह-दण्डकानां त्रिकं गौरवाणां त्रिकं शल्यानां त्रिकं त्यजति भनाई, पा४,