Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३० ऊनोदीकायाः वर्णनम् माह-व्यओ' इत्यादि । द्रव्यतः-दव्येण, क्षेत्रमानक्षेत्र व कालश्चेति क्षेत्र कालं तेन, मावेन २पर्यायश्च । सर्वत्र हेतो तृतीया ।। १४ ।।
तत्र द्रव्यत आहमूलम्-जो जस्ता उ आहारो, तत्तो ओलं तु जो करे ।
जहोणेगसित्शाह, एवं दे उसने ॥१५॥ छाया-जो यस्य तु आहारः, ततोऽयं तु यः कुर्यात् ।
जघन्येन एक सिदवादी, एवं द्रव्येण तु भवति ॥ १५ ॥ टीका--'जो जरूट' इत्यादि--
यस्य य आहारः-हाजिलका लादिमानः, ततः बाहारात , अश्मं न्यूनं यः कश्चित् भोजने कुर्यात् , अयं भाव:--हार हि द्वात्रिंशत् कवलमान आहार:, स्त्रियाश्चोष्टाविंशतिकवलमानः । नामजय चतुतितिकालमान', कवलवह यरिमन् क्षिप्ते सुखमतिविकृतं न स्यात् , तावामानोऽवगन्तव्यः । ततश्चतन्सानाठून यो भुङ्क्ते इति । यत्तदोनित्वसामाङ क्षतया 'तरब' इति सम्बन्धः । एवम् अमुना (ओभोयरण-अवनोद) अवनौदर्य ताप (मनसेण-रूपानेल) संक्षेपसे (पंचहा-पञ्चधा) पांच प्रकार का कहा गया है। १४ .
अब द्रव्य ऊनोदी कहते हैं-'जो' इत्यादि । · अन्वयार्थ (उस्ल को आहारो-घस्य यः आहारः) जिलका जितना आहार है (तत्तो ओ जो करे-ततः अब कुर्यात् ) उसले कस जो खाता है वह द्रव्यही अपेक्षा अनादरका है। जैले पुरुपका आहार बत्तीस कवल ग्रासका है। स्त्रियांका आहार अढाईल कवल ग्रासका है तथा नपुंसकका चोईल कवल पाक्षका है। जिसके मुखले प्रक्षिप्त करने पर मुग्व अति विकृत न बन पाये यह एक ग्रासका परिमाण जानना -अवमौदर्य अभी त५ समासण-समासेन स २५थी पंचहा-पञ्चधा पांय પ્રકારના બતાવવામાં આવેલ છે. ૧ઝા
हु द्रय नारी ४ --"जो" त्याला
-क्याथ-जस्स जो आहारो-यस्य चः आहार देसी । माडार थे, तत्तो ओमं जो करे-तत.अवसं यः कुर्यात् सनाथी गाय छे ते द्रव्यना અપેક્ષા ઉોદરિને છે. જેમ પુરૂષને આહાર બત્રીસ કેળીયાને છે, સ્ત્રીઓના આહાર અકૂવીસ કેળીયા છે, તથા નપુંસકનો આહાર વીસળીયાનો છે. જેને મોઢામાં નાખવાથી મોટું અતિ પહેલું ન થાય એ એક કેળીયાનું
,