Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२०
उत्तराध्ययनसूत्रे समः, आहारपरित्यागयोभयत्र तुल्यत्वादिति नावः । इह 'च' शब्दस्त्वर्थे । इदमत्रावधेयस्-भक्तनलाल्याने सत्यनुसारेण पानं विना त्रिविधाहारस्य व्यवच्छेदः, चतुर्विगहारस्यापि या भवनि-इङ्गिते पाइपोपगनने तु चतुर्विधाहारस्य व्यवच्छेइ इति चतुर्विाहार व्यवच्छेदमाश्रित्य तान्यमिति ॥ १३॥
उनोदरिकामाहमूलम्-ओमकरण पहा. दारुण विचाहियं ।
यो खेलकालेप, भावेषं पजहि ॥१४॥ छाया-अमादर्य पचया, समातेन व्याख्यातम् ।
व्यक्तो क्षेत्रमालेत, गन पर्यायैश्च ।।१४।। टीका-ओलोरणं इत्यादि।
असमौदर्यम् अवर्म-न्यूनर, कर ससानासोदाल भाव अवमौदर्यअन्योइरिजा, समालेगांजेपन पत्यवाचनबारकं व्याख्यातम् । पञ्चविधत्व निहारि अनिहारिल इन जालें आहारका परित्याग समान है। इसका आशय यह होता है कि लत्तप्रत्याख्यान में अपनी शत्तिके अनुसार पानी विना अन्य तीन आहारका नया तु आहारका भी परित्याग होता है। तब इंगिनीलरण एवं पाइपोपगमलमें तो चारों ही प्रकारके आहारका परिवार नेता है। इस कार चतुर्विध आहारके परित्याग इन सबने लान रूपले नही गई है ॥१३॥
अब जनोदी नपके लेट कहते है-'ओरोवरण 'इत्यादि ।
अन्साई- हो मालसाहिएजहिय-द्रव्यतो क्षेत्रतो कालेन भावेन पर्याय व्यत्रकाल. मात्र तथा पर्यायको अपेक्षा સપરિક પકિનના નિહરિ અદિરિ" આ સહુના ખહનો પરિત્યાગ સમાન છે તેને શાશ્ય ર છે કે, પત્યાખ્યાના પિતાની શકિત અનુસાર પાણી વગર બીજા ત્ર; 2. હાર તથા દિવ અખ્તારને પણ પરિત્યાગ થાય છે ત્યારે દગિની મરવું અને પાદપે પામનાં તો ચારેય પ્રકારના આહારનો પરિત્યાગ કર્યું છે પ્રમાણે ચતુર્વિધ આહારના પરિત્યાગથી આ સઘળામાં માતા બતાવવા માં આવેલ છે. ૧૩ છે
2 SEN तपन देने ४ - ओनोयर" अन्या-चो खेतमाग भावति पज्जवेहिय-व्यतो क्षेत्रतो कालेन पर्याय चे द्रव्य, क्षेत्र. , ना तया पर्यायनी अपेक्षा ओमोवरण