Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३० दविधप्रायश्चित्तवर्णनम्
४१३ तत् कथमनयोरेकरूपत्वं स्यात् ? उच्यते-अभेदारोपणालोचनादिकमपि आलोचनाहादि शब्देनोक्तम् । इह हि पापान्यालोचनादीनां विषयः, आलोचनादीनि च 'विषयीणीति । किं नाम तत् प्रायश्चित्तम् ? इत्याह-'जे' इत्यादि, यत्-तपोऽनुष्ठानं भिक्षुः-मुनिः सम्यग् वहति पापविशुद्धयर्थं सुप्ठुरित्या समाचरति तत् पायश्चित्तमाख्यातमिति ।
प्रायश्चित्तस्य दशविधत्वं प्रोक्तम्" आलोयण पडिकमणे, मोस विविगे तहा विउसग्गे।
तब-छेय-मूल अणव, ठप्पा य पारंचिए चेव ॥ १॥" छाया-आलोचना प्रतिक्रमणं, मिश्र विवेकस्तथा व्युत्सर्गः।
तपश्छेदोमूलमनवस्थाप्यता, च पारिश्चिकमेव ॥ १॥ आलोचनाह हैं । अतः जब पापकर्म आलोचनाई हैं और उनकी विशोधिका ही आलोचना है तो फिर इन दोनों में एकरूपता कैसे आसकती हैं। ___उत्तर-अभेदके आरोपसे आलोचनादिक भी आलोचनार्हादि शब्दसे कहे दिये गये हैं। पापादिक आलोचनादिकोंके विषय हैं। तथा आलोचना आदिक विषयी हैं। प्रायश्चित्त किसको कहते हैं इस पर कहते हैं कि (जं भिक्खू सम्मं वहई-यद् भिक्षुर्वहति सम्यक् ) जिस तपको भिक्षु अपनी पापविशुद्धि के लिये सम्यगरूपसे आचरित करता है (तं पायच्छित्तं आहियं-तत् प्रायश्चित्तं आख्यातम् ) वह प्रायश्चित्त कहा जाता है । (पायच्छित्तं तु दसविहं-प्रायश्चित्तं तु दशविधम् ) वह प्रायश्चित्त दस प्रकारका है वह इस प्रकार है-आलोचना, प्रतिक्रमण, तदुभय, विवेक, व्युत्सर्ग, तप, छेद, मूल, अनवस्थाप्य, पारंचिक । लगे हुवे पापको ચાહે છે. આથી જ્યારે પાપકર્મ આલોચનાઈ છે અને એની વિશોધિકા જ આલોચના છે તે પછી આ બન્નેમાં એકરૂપતા કઈ રીતે આવી શકે છે ?
ઉત્તર-અભેદના આરોપથી આલોચનાદિક પણ આલોચનાહદિ શબ્દથી કહેવાયેલ છે. પાપાદિક આલોચનાદિકેને વિષય છે. તથા આલોચના આદિક વિષયી છે. પ્રાયશ્ચિત્ત કોને કહેવામાં આવે છે. આના અંગે કહે છે કે, જ भिक्खू सम्म वहइ-यद् भिक्षुर्वहति सम्यक् रे तपने भिक्षु पातानी पापविशुद्धिना भाटे सभ्य॥३५थी मायरित ४२ छे तं पायश्चित्तं आहियं-तत् प्रायश्चित्तं आख्यातम् तेन प्रायश्चित्त वामां आवे छे. पायश्चित्तं तु दसविह-प्रायश्चित्तं तु दशविधम् એ પ્રાયશ્ચિત્ત દસ પ્રકારનાં છે. જે આ પ્રમાણે છે–આલોચના, પ્રતિકમણ, तालय, विवे, व्युत्सम, त५, छेद, भूट, मनपस्याप्य, पाथि दागai