Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे सनसेवनं शय्यापीठादिसेचनम् , विवक्तशयनासनं नाम बाह्य तप उच्यते । उपलक्षणं चैतद् एषणीयफलकादिग्रहणस्य । अनया गाथया विविक्तचर्या नाम सलीनता निर्दिष्टा भवति । इयं शेष संलीनतोपलक्षणम् । संलीनता हि चतुर्विधा-इन्द्रियसंलीनता, कषायसंलीनता, योगसंलीनता, विवक्तचर्या चेति । तथाचोक्तम्
इंदिय १ कसाय २ योगे ३, पडुच्च संलोणया मुणेयव्वा ।
तह जा विवित्तचरिया ४, पण्णत्ता वीयरागेहिं ॥१॥ छाया-इन्द्रियकषाययोगान् , प्रतीत्य संलीनता ज्ञातव्या ।
तथा या विविक्तचर्या, मज्ञप्ता वीतरागैः ॥ १॥ सत्रेन्द्रियसंलीनता-मनोज्ञामनोज्ञेषु शब्दादिषु रागद्वेषाकरणात् । कषायसंलीनता तदुदयनिरोधादेः । योगसंलीनतामनोवाकायानां शुभेषु प्रवृत्तेरशुभानिवृत्तेश्च । विविक्तचर्या अत्रैवोक्तेति बोध्यम् ॥ २८ ॥ विवर्जिते) स्त्री पशु पंडक आदिसे रहित हो ऐसे स्थानमें (सयणासण सेवणया-शयनासनसेवनता) सोना बैठना इसका नाम (विवित्तसयणासणं-विवित्तशयनासन) विविक्त शय्याशन है। इस विविक्त शयनासनरूप संलीनतासे अवशिष्ट संलीनताओंका ग्रहण हो जाता है। इन्द्रियसलीनता, कषायसंलीनता, योगसंलीनता तथा विविक्तचर्या, इस तरह संलीनता चार प्रकारकी है। कहा भी है-"इंदिय कसाय योगे पडुच्च संलीणया मुणेयव्वा।
तह जा विवित्तचरिया पण्णत्ता वीयरागेहिं ॥१॥" मनोज्ञ एवं अमनोज्ञ पदार्थो के विषयमें रागद्वेष करनेका त्याग करना यह इन्द्रिय संलीनता है। क्रोध, मान, माया एवं लोभ इन कषायोंके उदयका निरोध करना सो कषाय संलीनता है। मन, वचन एवं काय सी, पशु, ५४ माहिथी २डित डाय, मापा स्थानमा सयणासणासेवणयाशयनासनसेवनता सुबु मेस मानु नाम विवित्तसयणासणं-विवितशयनासनं વિવિક્ત શય્યાસન છે. આ વિવિક્ત શયનાસનરૂપ સંલીનતાથી અવશિષ્ઠ સંલીહતા ગ્રહણ થઈ જાય છે. ઈદ્રય સંલીનતા, કષાય સંલીનતા, બસંતીનતા તથા વિવિક્તચર્યા, આ પ્રમાણે સલીનતા ચાર પ્રકારની છે કહ્યું પણ છે
"इंदिय कसाय योगे पंडुच्च संलोणया मुणेयवा।
तह जा विवित्तचरिया पण्णत्ता वीयरागेहिं ॥१॥" - મને અને અમનેઝ પદાર્થોના વિષયમાં રાગદ્વેષ કરવાને ત્યાગ કર - સંલીનતા છે. ક્રોધ, માન, માયા અને લેભ, આ કષાયના ઉદયને વે એ કષાય સંલીનતા છે. મન, વચન, અને કાયા આ ત્રણ
/