Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३० प्रकारान्तरेण कालवमौदार्यवर्णनम् । मूलम्-अहेवा तइयाए पोरिसीएं, ऊणाई घासमेसंतो।
चउभौगणाए वा, एंव कालेणं ॐ भवे ॥ २१ ॥ छाया-अथवा तृतीयायां पौरुप्याम् , ऊनायां ग्रासम् एषयतः ।
चतुर्भागोनायां वा, एवं कालेन तु भवेत् ॥२१॥ टीका-'अहवा' इत्यादि
अथवा तृतीयायां पौरुष्याम् ऊनायां, ग्रासम्=आहारम् , एपयतः ग्रहीतुमि. च्छतः, कियताभागेन न्यूनायां तृतीयपौरुष्यामित्याशङ्कायामाह-'चउभागूणाए वा' इति । चतुर्भागोनायां-या शब्दात् पञ्चादिभागोनायां वा, अयमर्थ:-चतुर्भागोनायां, तृतीयपौरुष्यां भिक्षाचर्या करिष्यामि, इत्येवमभिग्रहं कृत्वा भिक्षार्थ पर्यटते इति, एवं पञ्चदिभागो न तृतीयपौरुषीविषयाभिग्रहं कृत्वा पर्यटतो वा
इसी काल ऊणोदीको सूत्रकार पुनः प्रकारान्तरसे कहते हैं'अहवा' इत्यादि ।
अन्वयार्थ-(अहवा-अथवा) अथवा-कुछ भाग न्यून (तइयाए पोरसीए-ततीयायां पौरुष्यास ) तृतीय पौरूपी में (ऊणाइ घालमेलंतो-अनायां ग्रासम् एषयतः) आहारको लेने के लिये निकले हुए साधुके काल ऊनोदरी होती है। गाथामें कुछ न्यून जो तृतीयपौरुपी कही है सो उसको कितनी न्यून होनी चाहिये इस शंकाके समाधान निमित्त सत्रकार कहते हैं कि वह (चउभारणाए वा-चतुर्भागोनायां वा) चतुर्भाग ऊन "वा" शब्दसे पंच आदि भाग ऊन होनी चाहिये । इसका तात्पर्य यह है कि चतुर्भाग न्यून अथवा पंच आदि आग न्यून तृतीय पौरुपीमें भिज्ञाचर्या करूँगा। (एव कालेण ऊ भवे-एवं कालेन तु भवेन) इस म नहरीन सूत्राशयी प्रान्तरथी -"अहवा" याह.
म-क्या--अहवा-अथवा २५या था। सारा न्यून तइयाए पोरसीएतृतीयायां पौरुष्याम् त्री पौ३षीमा ऊणाइ घासमेसंतो-ऊनायां प्रासम् एपयतः આહારને લેવા માટે નિકળેલા સાધુને કાળ ઉદરી હોય છે. ગાથામાં શેરી ન્યુન જે ત્રીજી પૌરૂષી કહેલ છે. તો એ એને કેટલી ન્યૂન હોવી જોઈએ. આ शाना समाधान निमित्त सूत्रधार ४ छे , चउमागूणए वा-चतुर्भागोनायां वा તે ચતુર્ભાગ ઉન “વા શબ્દથી પાંચ આદિ ભાગ ઉન હોવી જોઈ એ આનું તાત્પર્ય એ છે કે, ચતુર્ભાગા ન્યૂન અથવા પંચદિવ્યાગ ન્યૂન ત્રીજી પર. पीमा लिशायरी . एव कालेण ऊमये-एवं कालेन तु भवेन् मा मा अलि. ગ્રહ કરીને ભિક્ષા માટે બ્રમણ કરતા સાધુને કાળ વિથક અભિગ્રહ હેવાથી