Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३० तपसः भेदप्रमेदवर्णनम्
३७९ एव तत्कथं पूरणीयाः? उच्यते-एकादींश्च निवेश्य व्यवस्थाप्य, अन्ते अग्रे, क्रमात् क्रममाश्रित्य, पङ्किम् अपूर्यमाणां श्रेणिं, पूरयेत् परिपूर्णां कुर्यात् । तत्र च द्वितीयपङ्क्तौ द्विकत्रिकचतुष्कानामग्रे एककः, तृतीयपक्तौ त्रिकचतुकयोः पर्यन्ते एकको द्विकः, चतुर्थपङ्क्तौ-चतुष्कस्याग्रे एकक-द्विक-त्रिकाः स्थाप्यन्ते । स्थापनाचेयम्-चतुर्थ-पष्ठा-एम दशमप्रक्रमः। एतावद्भिश्चतुर्था
| १ | २ ३ [४
२
४
१
।
२
दिदशमान्ततपःपदैरुपलक्षितं तपः प्रतरतपो पोडशपदात्मक भवति । घन इति घनतपः, पोडशपदात्मकः, प्रतरः पदचतुष्टयात्मिकया श्रेण्या गुणितो घनो भवति । तथा च धनतपश्चतुःपष्टिपदात्मकं भवति ६४ । एतदुपलक्षितं
आदि पंक्तियां नहीं-तब इनको कैसे पूर्ण करना चाहिये ? ___तो इसका उत्तर इस प्रकार है-एक आदिको लिखकर उनके आगे क्रमसे २-३-४ लिखना चाहिये, इस प्रकार लिखनेसे पंक्तियां पूर्ण हो जाली हैं-यथा प्रथम पंक्ति में १-२-३-४ ऐसा लिखना चाहिये-यहाँ १-२३४से तोत्पर्य यथाक्रम चतुर्थभक्त-षष्ठभक्त, अप्टमभक्त दशमभक्तसे है। द्वितीयपंक्तिमें २-३-४-१ लिखना चाहिये। तृतीयपंक्तिमें ३-४.१-२ लिखना चाहिये, चतुर्थपंक्तिमें ४-१-२-३ लिखना चाहिये । इस प्रकार यह षोडश (१६) पदात्मक प्रतरतप जानना चहिये। घनतप इस प्रकार है-४४४४४ चार चोको सोलह १६ और १६ सोलह चोको चौसठ ६४ इस प्रकार घन करने पर चतुष्पष्टि ६४ पदात्मक घन तप होता है। આદિ પંકિત પુરી થતી નથી તે એને કઈ રીતે પુરી કરવી જોઈએ?
તે એને ઉત્તર આ પ્રમાણે છે.—એક આદિને લખીને એની આગળ કમથી ૨-૩-૪ લખવું જોઈએ. આ પ્રમાણે લખવાથી પંકિત પુરી થઈ જાય છે –યથા प्रथम यतिभा १-२-3-४ सेभ संपवू नये. २५ १-२-3-४थी तात्पर्य યથાકમ ચતુર્થ ભકત, ષષ્ઠભક્ત અષ્ટમભત, દશમભકતથી છે. બીજી પંકિતમાં २-3-४-१ म ध्ये श्री यतिम 3-४-१-२ बम से, याथी પંકિતમાં ૪–૧-૨-૩ લખવું જોઈએ આ પ્રમાણે આ ડિશ (૧૬) પદાત્મક प्रत२ त५ सभा नये. धन त५ २मा प्रमाणे छे. ४४४४४४४ यार (૧૬) અને સોળ કે ચોસઠ (૬૪) આ પ્રમાણે ઘન કરવાથી ચતુષો વિત
.